________________
. भगवतीस्त्रे नमंसित्ता, जेणेव मागंदियपुत्ते अणगारे तेणेव उवागच्छंति, उवागच्छित्तामागंदियपुत्ते अणगारे बंदति नमसंति,वंदित्ता नमसित्ता एयमलु सम्म विणएणं भुजो भुजो खामेति ॥सू०१॥ ___ छाया-तस्मिन् काले तस्मिन् समये राजगृह नाम नगरमासीत् ; वर्णकः गुणशिलक चैत्यम् वर्णका, यावत् परिपत् प्रतिगता। तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्यान्वेवासी माकन्दिकपुत्रो नामाऽनगारः प्रकृति भद्रको यथा मण्डितपुत्रो यावत् पर्युपासीनः एवमवादीत् , तानून भदन्त ! कापो. तिकलेश्यः पृथिवीकायिका, कापोतिकलेश्येभ्यः पृथिवीकायिकेभ्य उदृत्य मानुष्यं विग्रह लभते, लब्ध्वा केवलं बोधि वुध्यते, बुद्ध्वा ततः पश्चात् सिध्यति यावदन्तं करोति ! हन्त, मान्दिक पुत्र! कापोतिकलेश्यः पृथिवीकायिको यावदन्तं करोति । तन्नून भदन्त ! कातिकलेश्यः अकायिका कापोतिकलेश्ये. भ्योऽष्कायिकेभ्योऽनन्तरमुत्य मानुषं विग्रहं लभते लच्चा केवल वोधि बुध्यते यांवदन्तं करोति ? हन्त, माकन्दिक ! यावदन्तं करोति । तन्नून भदन्त ! कापोतिकलेश्यो वनस्पतिकायिक एवमेव यावदन्तं करोति। तदेवं भदन्त ! तदेवं भदन्त ! इति माकन्दिकपुत्रोऽनगारः श्रमणं भगवन्तं महावीरं वन्दते नमस्यति वन्दित्वा नमस्थित्वा यत्रैत्र श्रमणा निग्रन्था स्तत्रैवोपागच्छति, उपागत्य श्रमणान् निर्ग्रन्थान् एवमगदीद, एवं खलु आर्याः! कापोतिकलेश्यः पृथिवीकायिको यावदन्तं करोति, एवं खलु आर्याः! कापोतिक लेश्योऽकायिको यावदन्तं करोति एवं खल आर्याः ! कापोतिकलेश्यो वनस्पतिकायिको यावदन्तं करोति। ततः खलु श्रमणा निग्रन्थाः माकन्दिकपुत्रस्यानगारस्य एवमाचक्षाणस्य यावदेवं निरू. पयत एतमर्थ न श्रदधन्ति ३, एनमर्थमश्रद्दधानाः ३ यत्रैव श्रमणो भगवान् महावीर स्तत्रैवोपागच्छन्ति उपागत्य श्रमणं भगवन्तं महावीरं वन्दन्ते नमस्यन्ति, पन्दित्वा नमस्यित्वा एवमवादिषु एवं खलु भवन्त ! माकान्दिकपुत्रोऽनगारो स्मान् एवमाख्याति यावत्मरूपयति एवं खलु आर्याः ! कापोतिकलेश्यः पृथिवी कायिको यावदन्तं करोति एवं खलु आर्याः ! कापोतिकलेश्योऽप्कायिको यावदन्तं करोति एवं वनस्पतिकायिकोऽपि यावदन्तं करोति । तत् कथमेतद् भदन्त ! एव मार्याः । इति श्रमणो भगवान् महावीरस्तान् श्रमणान् निग्रन्थान् आमन्त्र्य एवमबादी , यत् खलु आयोः ! माकन्दिकपुत्रोऽनगारो युष्मान् एवमाख्याति यावस्मरूपयति, एवं खलु आर्याः ? कापोतिकलेश्यः पृथिवीकायिको यावत् अन्त करोति, एवं खलु आर्याः! कापोतिकलेश्योऽपकायिको यावदन्तं करोति, एवं