________________
४१०
भगवती स्यारूपिणोऽकर्मणोऽरागस्यावेदस्यामोहस्यालेश्यस्याशरीरस्य तस्मात शरीरात विममुक्तस्य नो एवं प्रज्ञायते तद्यथा कालत्वं वा यावत् रुक्षत्वं वा तत्तेनार्थेन यावत् स्थातुं वा । तदेवं भदन्त ! तदेवं भदन्त ! इति ॥१० ४॥ ____टीका--'देवे ण भंते' देवः खलु भदन्त ! 'महिडिए नाव महासोक्खे' महद्धिको यारत् महासौख्यः अत्र यावत्पदेन 'महाधुतिको महायशाः महाबलः' इत्यादि विशेषणानां संग्रहो भवति 'पुवामेव रूबी भत्ता पूर्वमेव चैक्रियकरणकालात् मागेव रूपीभूत्वा शरीरादिपुद्गलसम्बन्धात् मृतॊ भूत्वा मृतः सभित्यर्थः 'पभू' प्रभुः-समर्थः 'अरूविं विउन्धित्ता पं चिद्वित्तए' अरूपिणं अमृतम् आत्मानं कृत्वा खलु स्थातुम् देवः पूर्व मूर्तम् ततोऽरूपिणमात्मानं कृत्वा स्थातुं समर्थः किम् ! इति प्रश्नः । भगवानाह-गोयमा' इत्यादि । 'गाोयमा' हे
जीव के विषय में रूपी अरूपी वक्तव्यता का कथन । 'देवे णं भंते! महडिए जाव महासोक्खे पुन्यामेवरूपी भवित्ता' इत्यादि।
टीकार्थ--'देवे णं भंते ! 'हे भदन्त ! जो देव 'महडिए' परिवार आदिरूप ऋद्धि से और देवों की अपेक्षा महान होता है । 'महासोक्खे' महासुखविशिष्ट होता है तथा यावत् पद ग्राह्य 'महाद्युतिको, महायशः महाबल: 'इस पाठ के अनुसार महाधुनिघाला होता है, महायशस्वी होता है, एवं महाबलशाली होता है ऐसा वह देव क्या 'पुन्नामेव रूवी भवित्ता' वैक्रियकरणकाल से पहिले ही रूपी होकर के शरीरादि पुद्गलों के सम्बन्ध से मूर्त होकर के 'पभू अरूचि चिउच्चत्ता णं चिद्वित्तए 'बाद में अभूत आत्मा को करके रह सकने के लिये समर्थ है ? इस प्रश्न का सारांश ऐसा है कि देव पहिले अपने
જીવ રૂપી છે? કે અરૂપી છે? એ વિષયમાં સૂત્રકાર કથન કરતાં
छ -"देवे णं भंते ! महड्ढिए जाव महासोक्खे पुबामेव रूवी भवित्ता" त्या
-देवेणं भंते" हे सगवन २ व "महाढिए" परिवार વિમાન વિગેરેના ઋદ્ધિથી અને દેવોની અપેક્ષાએ મહાન હેય છે -"महाम्रोक्खे" भने यावत् ५४थी "महाद्युतिको, महायशाः महाबलः" मला ઘતિવાળો હોય છે, મહા યશસ્વી હોય છે. અને મહા બલવાનું હોય છે. એ तव शु.१ पुवामेव रुवी भवित्ता" वैठिय ४२६५ सथी पाथी o ३० थधन श२ विगेरे पुराना सधथी भूत यन "अरूवि विउव्वित्ता णं चिद्वित्तए" पछी मामाने भभूत ४शन सी २४१शतिशाजी थाय छ ?