________________
प्रचन्द्रिका टीका श० १६ उ० ४ ० १ कर्मक्षपणनिरूपणम्
१११
न भदन्त । एवं च जावइयं अन्नमिलाए समणे णिग्गंथे कम्मं निज्जरेइ' अन्नग्लायकः श्रपणो निर्ग्रन्थः कर्म निर्जरयति 'एवइयं कम्मं नरपसु नेरइया वासेण वा, वासेहि वा, वामसरण वा नो ववयंति' एतावत्कं कर्म नरकेषु नैरयिकाः वर्षेण वा, वर्षे वा, वर्षशतेन वा नो क्षपयन्ति, 'जावइयं चउत्यभत्तिए एवं तं चैव भणियं उच्चारयन्त्रं जात्र वासकोडाकोडीए वा नो खवर्यति' यावत्कं चतुर्थभक्तकः एवं तदेव पूर्वभणितम् उच्चारयितव्यम् वर्षकोटी कोटया वा नोक्षपयन्ति, अत्र यानपदेन 'समणे निगांथे' इत्यारभ्य 'वासकोडीहिं वा' इत्यन्तः सर्वोsपि प्रीय सन्दर्भों नेतव्यः । अल्पकालेन अल्पकष्टेन यादृशकर्मणां निर्जरां गौतम प्रभु से ऐसा पूछते हैं- 'से केणणं भंते! एवं बुच्चह, जावइय कम्मं अनमिलाए समणे लिग्गंथे निज्जरेह' हे भदन्त । इसमें क्या कारण है कि अनग्लायक श्रमण निर्ग्रन्थ जितने कर्मों की निर्जरा करता है । एवइयं कम्मं नरएस नेरइया वासेण वा, वासेहि वा वाससएण वा नो खचयंति' इतने कर्मों की निर्जरा नरकों में वर्तमान नारक जीव एक वर्ष में, अनेक वर्षों में, तथा एक सौ वर्ष भर में भी नहीं कर पाता है ?' 'जावइयं चत्थभत्तिए, एवं तं चेव, भणियं, उच्चारेपच्वं जाव बासकोडाकोडीए वा नो वचयंति' इसी प्रकार से एक उपवास करनेवाला श्रमण निर्ग्रथ जितने कर्मों की निर्जरा कर देता है उतने कर्मों की निर्जरा पूर्वोक्त कथन के अनुसार नरकों में वर्तमान नारक जीव यावत् कोटाकोटी काल में भी नहीं कर पाता है। यहां पर पूर्वोक्त कथन सत्र प्रश्न के रूप में
हुवे गौतम् स्वाभी
अलुने गोड पूछे छे हैं " से केणट्टेणं भंवे ! एवं बुच्च जवइयं कम्मं अन्नगीलायए समणे निग्गंथे निज्जरेइ " हे भगवन् ! તેમાં શું કારણ છે કે અનગ્લાયક શ્રમણ નિથ જેટલાં કર્મોની નિરા थोडा सभयभां रे छे " एत्रइयं कामं नरपसु नेरइया वासेण वा वासेहि वा वासरण वा नो खचयति " मेटला भनी निरा नरभां रहेस नार कृष એક વર્ષોમાં અનેક વર્ષોમાં તથા એક સે વર્ષોંમાં પણ કરી શકતા નથી ? 6. tresi चउत्थभत्तिए एव तचैव, भणियं उच्चारेयव्वं जाव वासकोडीए वा नो खवयंति " ये रीते मेड उपवास उरवावाणा श्रमायु निर्भय भेटला भनी નિર્જરા અલ્પ સમયમાં કરે છે, એટલા કર્મોની નિજ રા પહેલા કહ્યા અનુ. સાર નરકામાં રહેવાવાળા નારક જીવ એક કટીકાટી ક'ળમાં પણ કરી શકતા નથી. અહિંયા પૂર્ણાંકત કથન પ્રશ્નાત્તર રૂપમાં સમજી લેવું કહેવાનું તાત્પર્યં