________________
भगवतीचे
=
५२० अखेज्जा अचरिमा पण्णत्ता, चोसट्ठीए णं भंते! असुरकुमारा वाससयसहस्सेसु संखेज्जवित्थडेसु असुरकुमारावासेसु किं सम्मदिही असुरकुमारा उववज्जति ? मिच्छादिट्ठी, एवं जहा रयणप्पभाए तिन्नि आलावगा भणिया तहा भाणियन्वा, एवं असंखेज्जवित्थडेसु वि तिन्नि गमगा, एवं जाव गेवेज्जविमाणेसु, अणुत्तरविमाणेसु एवं चेव, नवरं तिसु वि आलावएसु मिच्छाविट्ठी सम्मामिच्छादिट्टी य न भन्नंति, सेसं तं चेव, से पूर्ण भंते ! कण्णलेस्से नील जाव सुक्कलेस्से भवित्ता, कण्हलेस्सेसु देवेसु उववज्जइ ? हंता, गोयमा! एवं जहेव नेरइएसु पढमे उद्देसए तहेव भाणियवं, नीललेसाए वि जहेव नेरइयाणं जहा नीललेसाए, एवं जाव पम्हलेस्सेसु सुक्कलेस्सेसु एवं चेव नवरं लेस्साटाणेसु विसुज्झमाणेसु विसुज्झमाणेसु सुक्कलेस्सं परिणमंति, सुक्कलेस्सं परिणमइत्ता सुक्कलेस्सेसु देवेसु उववज्जंति, से तेणटेणं जाव उववज्जति।
तेरसमे बीओ उद्देसो समत्तो॥१३-२॥ छाया-कतिविधाः खलु भदन्त ! देवा ? प्रज्ञप्ता ? गौतम ! चतुर्विधा देवा मज्ञप्ता, तद्यथा -भवनवासिनः, वानव्यन्तरा, ज्योतिषिकाः वैमानिकाः, भवनवासिनः खलु भदन्त ! देवाः कतिविधाः प्रज्ञप्ता: ? गौतम ! दशविधाः प्रज्ञप्ता, तयथा-असुरकुमाराः, एवं भेदो यथा द्वितीयशतके देवोद्देशके यावत् अपराजिताः सर्वार्थसिद्धिकाः, कियन्ति खलु भदन्त ! असुरकुमारावासशतसहस्राणि प्रज्ञतानि ? गौतम चतुःषष्टिः असुरकुमारावासशतसहस्राणि भज्ञप्तानि, ते खलु भदन्त ! किं संख्येयविस्तृताः, असंख्येयविस्तृवाः, प्रज्ञप्ता ? गौतम !