________________
प्रमेयचन्द्रिका टीका शं० १३ उ० २ ० १ देवविशेषनिरूपणम्
५१७
"
f
एवं जहा रयणप्पभाए तहेव पुच्छा, तहेव वागरणं, नवरं दोहिं वेदेहिं उववज्जति, नपुंसगवेयगा न उववज्जंति, सेसं तं चैव उता वि तहेव, नवरं असन्नी उव्वहंति, ओहिनाणी, ओहिदंसणी य ण उव्वहंति, सेलं तं चैव पण्णत्तपसु तहेव नवरं संखेज्जगा इत्थवेयगा पण्णत्ता, एवं पुरिसवेयगा वि, नपुंगवेयगा नस्थि, कोहकसायी सिय अस्थि, सिय नत्थि, जइ अस्थि जहणेणं एको वा दो वा, तिन्नि वा उक्कोसेणं संखेजा पण्णत्ता, एवं माणकसायी, मायाकसाई, संखेज्जा लोभकसायी पण्णत्ता, सेसं तं चैव तिसु वि गमएसु संखेज्जेसु चत्तारिले - साओ भाणिव्वाओ, एवं असंखेज्जवित्थडेसु वि नवरं तिसुवि गमसु असंखेजा भाणियव्वा जाव असंखेजा. अचरिमा पण्णत्ता, केवइयाणं भंते! नागकुमारावासलय सहस्सा पण्णत्ता ? एवं जाव थणियकुमारा, नवरं जत्थ जत्तिया भवणा, केंवइया णं भंते! वाणमंतरावास सय सहस्सा पण्णत्ता ? गोयमा ! असंखेज्जा वाणमंतरावाससयसहस्सा पण्णत्ता, ते णं भंते! किं संखेज्जवित्थडा, असंखेज्जवित्थडा ? गोयमा ! संखेज्जवित्थडा, नो संखेज्ज़वित्थडा संखेज्जेसुणं भंते! वाणमंतरावास सय सहस्तेसु एगसमएणं केवइया वाणमंतरा उववज्जंति ? एवं जहा असुरकुमाराणं संखेज्ज वित्थडेसु तिन्निगमगा तहेव भाणियव्वा, वाणमंतराणं वि तिन्नि गमगा केवइया णं भंते! जोइसियविमाणावास सय सहस्सा पण्णत्ता ? गोयमा ! असंखेज्जा जोइसियविमाणावाससय सहस्सा पण्णत्ता,