________________
ટ
भगवती
भवति, अथवा एकतत्रिपदेशिकः स्कन्धः, एकनः पञ्चमदेशिकः स्कन्धो भवति, अथवा द्वौ चतुष्प्रदेशिको स्कन्धौ भवतः । त्रिधा क्रियमाणः एकतो द्वौ परमाणुपुद्गलौ, एकतः पट्प्रदेशिकः स्कन्धो भवति, अथवा एकतः परमाणुपुद्गल', एकतो द्विपदेशिकः स्कन्धः, एकतः पञ्चमदेशिकः स्कन्धो भवति, अथवा एकतः परमाणुपुद्गलः, एकत त्रिप्रदेशिकः स्कन्धः, एकतश्चतुष्पदेशिकः स्कन्धो भवति, अथवा एक द्विमदेशिक स्कन्धौ, एकदश्चतुमदेशिकः स्कन्धो भवति, अथवा एकतो द्विपदेशिकः स्कन्धः, एकतो द्वौ त्रिदेशिको स्कन्धौ भवतः । चतुर्धा क्रियमाणः एकत्रयः परमाणुपुद्रकाः, एकवः पञ्चमदेशिकः स्कन्धो भवति, अथवा एकतो
परमाणुपुद्गल, एको द्विप्रदेशिकः स्कन्धः, एकतचतुष्यदेशिकः स्कन्धो भवति, अथवा एकनो द्वौ परमाणुपुद्गलौ, एकतो त्रिदेशिको स्कन्धौ भवतः, अथवा एकतः परमाणुपुद्गलः, एकतो द्वौ द्विमदेशिक स्कन्धौ, एकतत्रिमदेशिकः स्कन्धो भवति, अथवा चत्वारो द्विपदेशिकाः स्कन्धाः भवन्ति । पञ्चधा क्रियमाणः एकतश्रत्वारः परमाणुपुद्गलाः, एकतश्चतुष्पदेशिकः स्कन्धो भवति, अथवा एकतत्रयः परमाणुपुद्गला, एकतो द्विदेशिकः स्कन्धः, एकतखिप्रदेशिकः स्कन्धो भवति, अथवा एकतो द्वौ परमाणुपुद्गलौ, एकतनयो द्विपदेशिकाः स्कन्धाः भवन्ति । मोडा क्रियमाणः एकः पञ्च परमाणुपुद्गलाः, एकतस्रिप्रदेशिकः स्कन्धो भवति, अथवा एकतथत्वारः परमाणुपुद्गलाः, एकतो द्वौ द्विप्रदेशिको स्कन्धौ भवतः । सप्तधा क्रियमाणः एकः षट् परमाणुपुद्गलाः, एकतो द्विप्रदेशिकः स्कन्धो भवति । अष्टधा क्रियमाणः अष्टौ परमाणुपुद्गलाः भवन्ति । नत्र भदन्त ! परमाणुपुद्गलाः पृच्छा, गौतम ! यावत् नवविधा' क्रियन्ते द्विधा क्रियमाणः एकतः परमाणुपुद्गलः, एकतः अट्टप्रदेशिकः स्कन्धो भवति, एवम् एकैकम् सञ्चारयद्भिः यावत्-अथवा एकतचतुष्प्रदेशिकः स्कन्धः, एकत पञ्चमदेशिकः स्कन्धो भवति । त्रिधा क्रियमाणः एकतो द्वौ परमाणुपुद्गछौ, एकतः सप्तपदेशिकः स्कन्धो भवति, अथवा एकतः परमाणुपुद्गलः, एकतो द्विदेशिकः, एकतः षट्पदेविकः स्कन्धो भवति, अथवा एकतः परमाणुपुद्गलः, एकतत्रिपदेशिकः स्कन्धः, एकतः पञ्चमदेशिकः स्कन्धो भवति, अथवा एकतः परमाणुपुद्गलः, एकतो द्वौ चतुष्प्रदेशिको स्कन्धौ भवतः, अथवा एकतो द्विमदेशिकः स्कन्धः, एकतस्त्रिमदेशिकः स्कन्धः, एकतश्चतुष्पदेशिकः सन्धो भवति, अथवा त्रयस्त्रिप्रदेशिकाः स्कन्धाः भवन्ति । चतुर्भा क्रियमाणः, एकतस्त्रयः परमाणुपुद्गलाः, एकतः पद्मदेशिकः स्कन्धो भवति, अथवा एकतो द्वौ परमाणुपुद्गलौ, एकतो द्विपदेशिकः स्कन्धः, एकतः श्रमदे