________________
प्रमेयचन्द्रिका टीका श० १२ उ० ९ सू० ५ भव्यद्रव्यदेवाद्युद्वर्त्तननिरूपणम् ३२९ भव्यद्रव्यदेवायुवर्तनावक्तव्यता ।
3
मूलम् -'भवियदव्वदेवा णं भंते! अनंतरं उच्चट्टित्ता कहि गच्छति ? कहिं उववज्र्ज्जति ? किं नेरइएस उववज्जंति ? जाव देवेसु उववज्जति ? गोयमा ! नो नेरइएसु उववज्जति, नों तिरिक्खजोणिएसु, नो मणुस्सेसु उववज्जंति, देवेसु उववजति, जइ देवेसु उववज्जंति, सव्वदेवेसु उववज्जंति, जाव सव्वटूसिद्धत्ति, नरदेवा णं भंते ! अनंतरं उव्वहिता पुच्छा, गोयमा ! नेरइएस उववज्जंति, नो तिरिक्खजोणिएसु, नो मणुस्सेसु, जो देवेसु उववज्जंति, जइ नेरइएस उववज्जेति०, सन्तसु वि पुढ वीसु उववज्जंति, धम्मदेवा णं भंते! अनंतरं पुच्छा, गोयमा ! नो नेरइएस उववज्जंति णो तिरिक्खजोणिएसु, णो मणुस्सेसु, देवेसु उववज्जति, जइ देवेसु उववज्जंति किं भवणवासि पुच्छा, गोमा ! नो भवनवासि देवेसु उववज्जति, णो वाणमंतरेसु, नों जोइसियदेवेसु, वैमाणियदेवेसु, उववज्जंति, सन्देसु वैमाणिएसु, उववज्जंति, जाव सव्वट्टसिद्ध अणुत्तरोववाइएस उववज्जति, अत्थे गइया सिज्झति, जाव अंतं करेंति, देवाहिदेवा, अनंतरं उव्वहित्ता कहिं गच्छति, कहिं उववज्जंति ? गोयमा ! सिज्झंति
जाव अंतं करेंति, भावदेवा णं भंते ! अनंतरं उत्वद्दित्ता पुच्छा, जहा वर्कतीए असुरकुमाराणं उव्वट्टणा तहा भाणियव्वा ॥
भवियदव्वदेवे णं भंते! भवियदव्वदेवेत्ति कालओ केवच्चिरं होइ ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं तिन्नि पलिओ..
म० ४२