________________
प्रमेयचन्द्रिका टीका श० १२० ४ सू० ३ औदारिकपुद्गलपरिवर्तनिर्धतनानि. १३३ ओरालियासरीरे वट्टमाणेणं ओरालियसरीरख्याओग्गाई दवाई ओरालिय सरीरत्ताए गहियाई बढाई पुड्ढाई कडाई पटूवियाई, निविट्टाई अभिनिविट्टाई अभिसमन्नागयाई परियाइयाई परिणामियाई निज्जिन्नाई, निसिरियाई निसिट्टाई भवंति से तेणणं गोयमा ! एवं बुच्चइ - ओरालियपोग्गलपरियट्टे ओरालियपोग्गल परियट्टे, एवं वेडव्वियपोग्गलपरियट्टे वि, नवरं वेउब्वियसरीरे वट्टमाणेणं वेउब्वियसरीरप्पा ओग्गाई सेसं तं चैव सव्वं, एवं जाव, आणापाणुपोग्गलपरियट्टे, नवरं आणापाणुपाओग्गाईं सव्वं दब्वाई आणापाणुत्ताए सेसं तं चैव ॥सू० ३ ॥
छाया -- तत्केनार्थेन भदन्त ! एवमुच्यते- औदारिकपुद्गलपरिवर्तः औदारिपुद्गलपरिवर्तः १ गौतम ! यत् खलु जीवेन औदारिकशरीरे वर्तमानेन औदारिकशरीर प्रायोग्याणि द्रव्याणि औदारिकशरीरतया गृहीतानि वद्धानि, स्पृष्टानि कृतानि, प्रस्थापितानि निविष्टानि, अभिनिविष्टानि, अभिसमन्वागतानि, पर्यातानि, परिणामितानि, निर्जीर्गानि, निःसृतानि निःसृष्टानि भवन्ति, तत् तेनार्थेन गौतम । एवमुच्यते - औदारिकपुद्गलपरिवर्तः औदारिकपुद्गलपरिवर्तः । एवं वैक्रियपुद्गलपरिवर्तोऽपि, नवरं वैक्रियशरीरे वर्तमानेन वैक्रियशरीरमा योग्यानि, शेषं तदेव सर्वम् एवं यावत् आनमाण पुद्गलपरिवर्तः, नत्ररम् आनमाणमायोग्याणि सर्वद्रव्याणि आनप्राणतया शेषं तदेव || ३ ||
"
टीका - अथ पूर्वोक्तानाम् औदारिकादिपुद्गलपरावर्तनामेव स्वरूपं प्ररूपयितुमाह- 'सेकेणणं भंते!' इत्यादि, 'से केणणं भंते ! एवं कुब्बइ-ओराऔदारिकपुदुगलपरावर्तोंकी निर्वर्तनाकालवक्तव्यता
' से केणणं भंते । एवं वुच्चइ ' इत्यादि ।
C
टीकार्थ - इस सूत्रद्वारा सूत्रकारने पूर्वोक्त औदारिकपुङ्गलपरावर्तीका ही स्वरूप प्ररूपित किया है-' से केणद्वेण भंते ! एवं बुच्चइ-ओरालिय~~ઔદારિક પુલપરિવર્તીની નિત નાકાળવક્તવ્યતા— " से केणट्टेणं मंते ! एव वुच्चइ " त्याहि-
ટીકા-સૂત્રકારે આ સૂત્રમાં પૂર્વોક્ત ઔદારિકાદિ પુદ્ગલપરાવાઁના સ્વરૂપની જ પ્રરૂપણા કરી છે. ગૌતમસ્વામી આ વિષયને અનુલક્ષીને એવા