________________
प्रमेयचन्द्रिका टीका श. ११ उ० ११ १० ११ सुदर्शनचरितनिरूपणम् ६१५, 'नवरं चोदसपुयाई अहिज्जइ, बहुपडिपुन्नाई दुवालसवासाइं सामन्नपरियागं पाउणइ, सेसं तंचेव' नवरम्-ऋषभदत्तापेक्षया सूदर्शस्य विशेषस्तु-अयमेव यत्अयं सुदर्शनः अनगारः, चतुर्दशपूर्वाणि अधीते, ऋषभदत्तस्तु एकादशभङ्गानिअधीतवान् , अयच अयं सुदर्शनः, बहुमतिपूर्णानि द्वादशवर्षाणि श्रामण्यपर्यायम् पाळयति, शेषं तदेव-ऋषभदत्तप्रकरणोक्तवदेवावसे यम् , अन्ते गौतम आह-'सेवं मंते !' सेवं भंते !' हे भदन्त ! तदेव-भगवदुक्तं सत्यमेव, हे भदन्त ! तदेवंभगवदुक्तं सर्वथा सत्यमेति ॥सू० ११॥
इति महाबलः समाप्तः॥ इति श्री विश्वविख्यात जगवल्लमादिपदभूषित बालब्रह्मचारी 'जैनाचार्य'. पूज्यश्री घासीलाल व्रतिविरचिता श्री "भगवती" सूत्रस्य प्रमेयचन्द्रिका
ख्यायां व्याख्यायां एकादशशतकस्य एकादशोद्देशकः समाप्तः ।।मु०११-११॥ सर्वथा प्रहीण हो गये 'नवरं चोद्दसपुव्वाइं अहिजइ, बहुपडिपुन्नाई दुवालमवासा मामन्नपरियागं पाउणइ-सेसं तंचेव' ऋषभदत्त की अपेक्षा इस सुदर्शन के कथन में केवल यही विशेषता है कि सुदर्शनअनगार ने चौदहंपूों का अध्ययन किया तब कि ऋषभदत्तने केवल ग्यारह ११ अंगों का ही अध्ययन किया तथा सुदर्शन अनगार ने ठीक १२ वर्षों तक श्रामण्यपर्याय का पालन किया इत्यादि सब कथन ऋषमदत्त प्रकरण की तरह ही जानना चाहिये अन्त में गोतम प्रभु के इस कंथन की सत्यता ख्यापन करने के निमित्त कहते हैं 'सेवं भंते ! सेवं भंते !त्ति' हे भदन्त ! आप का कहा हुआ यह सब विषय सर्वथा सत्य ही है, हे भदन्त आपका कहा हुआ यह सब विषय सर्वथा सत्य ही है। इस प्रकार कह कर वे गौतम यावत् अपने स्थान पर विराजमान होगये ।सू.११॥
॥ ग्यारहवां उद्देशक समाप्त ॥११-११॥ चोदयपुव्वाइं अहिज्जइ, “बहुपरिपुन्नाई दुवालसवासाई सामन्नपरियाग पाउ'णाइ-सेस तचेव " ऋषभत्तना ४थन ४२ता सुनिना ४थनमा नाथे प्रभार વિશેષતા સમજવીષભદત્તે માત્ર અગિયાર અંગોનું અધ્યયન કર્યું હતું, ત્યાર સુદર્શને ૧૪ પૂનું અધ્યયન કર્યું હતું તથા સુદર્શન શેઠે પૂરેપૂરા બાર વર્ષ સુધી શ્રમય પર્યાયનું પાલન કર્યું હતું, ઈત્યાદિ સમસ્ત કથન રાષભદત્તના પ્રકરણુમાં કહા અનસાર સમજવું', - હવે ઉદ્દેશાને અંતે મહાવીર પ્રભુનાં વચનમાં પિતાની અપાર શ્રદ્ધા, न्यत.४२ता गौतम स्वामी ४३ छ-" सेव भवे । सेवं भंते! ति".. सा.. વન્! આ વિષયનું આપે જે પ્રતિપાદન કર્યું તે સર્વથા સત્ય છે. તે લંગવન્ ! આપે જે કહ્યું તે યથાર્થ જ છે” આ પ્રમાણે કહીને મઢાવીર પ્રભુને ૧ણ નમસ્કાર કરીને તેઓ પિતાને સ્થાને વિરાજમાન થઈ ગયા. સૂ૦૧૧ मगियारदेश सभात
: