________________
भगवतीसूत्रे
૪૮
"
मंजुलाहिं, गिराहिं, संलमाणी, संलवमाणी पडिवोहे' उपागत्य बलं राजानम्, ताभिः इष्टाभिः कान्ताभिः कमनीयाभिः प्रियाभिः द्याभिः मनोज्ञाभिः श्रेष्ठाभिः, मनोऽमाभिः - मनसा अभ्यन्ते - प्राप्यन्ते इति मनोऽमास्ताभिः - मनोऽनुकूलाभिः, उदाराभिः कल्याणाभिः शिवाभिः धन्याभिः मङ्गलाभिः सश्रीकाभि:श्रियायुक्ताभिः मितमधुरम जुलाभिः, गीर्भिः - वाग्भिः संलपन्ती संलपन्ती पुनः पुनर्व्याही प्रतिबोधयति - जागरयति, एतेषां विशेपार्थः कल्पसूत्रस्य करपमजरी व्याख्यायामेकोनत्रिंशत्तममुत्रे त्रिशलास्वप्नमकरणे विलोकनीयः । 'पडिबोहेत्ता, बलेण रण्णा अन्भणुन्नाया समाणी नाणामणिरयणभत्ति चित्तंसि, भद्दाससि णिसीय ' प्रतिबोध्य - जागरयित्वा बलेन राज्ञा अभ्यनुज्ञाता - आइसा सती नानामणिरत्नभक्तिचित्रे - अनेकविधमणिरत्न परिपूर्ण चित्रकलायुक्त, मद्रासने निषीदति - उपविशति 'णिसीइत्ता, आसत्था, बीसत्था, सुहासणवरगया बलं रायं ताहि इहाहिं कंताहि जात्र संलवमाणी संलवमाणी एवं वयासी' भद्रासने निषेध - मंगल्लाहिं, सस्सिरीयाहिं, मियमहुर मंजुलाहिं, गिराराहिं, संलवमाणी संलवमाणी पढिबोहे' वहां आकर के उसने उन इष्ट, कान्तकमनीय, प्रियहृद्य, मनोज्ञ श्रेष्ठ, मनोम-मनोनुकूल, उदार, कल्याणरूप, शिवरूप, धन्य, मङ्गलभूत, सश्रीक, तथा मित मधुर और मंजुल वचनों से यल राजा को जगाया- इन वचनों के विशेषणोंका विशेषार्थ कल्पसूत्र की कल्पमञ्जरी की व्याख्या में २९ वे सूत्रमें त्रिशलास्वप्नप्रकरण में लिखा गया है अतः वहाँ से देख लेना चाहिये. 'पडिवो हेत्ता बलेण रण्णा अन्भजुन्नाचा समाणी नाणामणिरयण भक्तिचित्तंसि भद्दासणंसि णिसीयइ' जगा करके फिर बल राजा के द्वारा आज्ञापाकर अनेकविध मणिरत्न से परिपूर्ण चित्रकलायुक्त भद्रासन पर बैठ गई 'णिसीइत्ता आसस्था, बीसत्या सुहासणवर गया बलं रोयं ताहिं इट्ठाहि कंताहिं जाय संलव
,
मंजुळाहिं गिराहि, संकत्रमाणी संलवमाणी पडबोहे" त्यां यावीने तेथे छष्ट, अन्त, (उभनीय), प्रिय, मनोज्ञ, मनोभ (भानु), द्वार, ४ध्या३य, धन्य, માંગલિક, સશ્રીક તથા મિત, મધુર અને મ’જુલ વચનાથી મલરાજાને જગાડચે આ વિશેષણાના અથ કલ્પસૂત્રના ર૯માં સૂત્રની-ત્રીશલાસ્વપ્ન પ્રકરણની ટીકામાં આપવામાં આવેલ છે તેા જિજ્ઞાસુ પાકાએ તે ત્યાંથી વાંચી લેવા. " परिबोत्ता बलेण रण्णा अन्भणुन्नाया समाणी नाणामणिरयणभत्तिश्वित्तंसि भद्दाससि णिसीयह " मर्सरान्नने गाडीने, तेमनी खाज्ञा बहने ते विविध भशिरत्नोथी परिपू भने चित्रासयुक्त सुभासन पर मेसी गई “णिसीइत्ता आसत्था, बीसत्था, सुहासणवरगया बल राय ताहिं इट्ठाहि कंताहिं जान