________________
४२६
भगवतीसूत्रे
"
समर्थः इति पूर्वेण अन्ययः, 'तेणं गोवमा | देवा तार उकिट्टाए जात्र देवगईए, एगे देवे पुरत्या पाए' हे गौतम! ते खलु देवाः तथा उत्कृष्टया - विशिष्टया, यावत् - त्वरितया -आकुलया, चपलया - शरीरचापल्येन, चण्डया रौद्रयागत्युत्कर्पयोगात्, सिग्या-दादस्थिरतया उद्धृतया दर्पातिशयेन, जयिन्याविपक्षजेवतया, छेऊया - निपुणया, दिव्या - दिविमवया, देवगत्या एको देवः पुरस्थाभियु' पौरस्त्याभिमुखः प्रयातः, 'एवं दाहिणाभिमुद्दे, एवं पञ्चत्थाभिमुद्दे, एवं उत्तराभिमुद्दे एवं उड्राभिमुहे एगे अहोगिमुद्दे पयाए' एवं - तथैव एको देवो दक्षिणाभिमुखः, एवमेव एको देवः पश्चिमाभिमुखः, एवं तथैव एको देवः उत्तराभिमुखः, एवं - तथैन एको देवः ऊर्धानिमुखः, एको देवः अधोऽभिमुखः प्रयातः, 'तेणं कालेणं, तेणं समएणं वाससहस्साउर दारए पयाए' तस्मिन् काले, तस्मिन् समये वर्षसहस्रायुष्क-वर्षाणां सहस्रम् आयुर्यस्य स तथाविध', दारकः - वालकः ऊपर नहीं गिर पाते हैं. इतने में ही बहुत जल्दी ग्रहण करने में समर्थ है । 'ते गोया | देवा ताए उकिए जाव देवगईए एगे देवे पुरस्थाfree पाए' हे गौतम! अप उन देवों में से कोई एक देव अपनी उस उत्कृष्ट, स्वरित, चपल, आदि विशेषणों वाली देव गति से चलकर पूर्व दिशा की तरफ चला गया. 'एवं दाहिणामुहे, एवं पच्चत्था भिमु एवं उत्तराभिमुद्दे एवं उड्डाभिमुद्दे, एगे अहोमुहे पयाए ' इसी प्रकार से कोई एक दूसरा देव दक्षिणदिशा की तरफ चला गया, एक देव पश्चिमदिशा की तरफ चला गया, इसी प्रकार से एक देव उत्तरदिशा की तरफ चला गया. एक देव ऊर्ध्वदिशा की तरफ और एक देव अधोदिशा की तरफ चला गया ' तेणं काळेण तेणं समएणं वाससह - साउए दारए पयाए' उम काल और उस समय में एक हजार वर्ष
આવી પડે તે પહેલાં-વચ્ચેથી જ ઘણી જ ઝડપથી ગ્રહણ કરી શકવાને સમર્થ होय छे. “ तेणं गोयमा ! देवा ताए उक्किट्ठाए जाव देवगईए एगे देवे पुरथाभिमुद्दे पाए ” હું ગૌતમ । તે દેવામાંના કાઈ એક દેવ પેાતાની તે ઉત્કૃષ્ટ, ત્વરિત, ચપલ આદિ વિશેષણાવાળી દેવગતિથી પૂર્વક્રિશા તરફ ચાલવા માંડે, " एवं दाहिणाभिमुद्दे, एव पच्चत्थाभिमुद्दे, एवं उत्तराभिमुद्दे, एव उड्डाभिमुद्दे, एवं एगे कहोमुहे पयाए " से प्रभाले जीले એક દેવ દક્ષિણ દિશા તરફ ચાલવા માંડે, ત્રીજે એક દેવ પશ્ચિમ તરફ ચાલવા માંડે ચેાથે એક દેત્ર ઉત્તર તરફ ચાલવા માંડ પાંચમા એક દેવ ઉદિશા તરફ ચાલવા માટે અને છઠ્ઠો એક દેવ અધાદિશા તરફ ચાલવા भाड़े, “तेण कालें तेण सम्एण' वाससहसा उए એજ સમયે કાઈ એક પુરુષને ત્યાં ૧૦૦૦ વર્ષના આયુષ્યવાળા એક બાળફ
" दारए पयाए ખરાખર