________________
૮૯
भगवती सूत्रे
यथा
क्षेत्रलोकः खलु भदन्त ! किं संस्थितः प्रज्ञप्तः ? गौतम ! तप्राकारसंस्थितः प्रज्ञप्तः । तिर्यग्लोकक्षेत्रलोकः खलु भदन्त ! किं संस्थितः प्रज्ञप्तः ? गौतम | झल्लरीसंस्थितः प्रज्ञप्तः । ऊर्ध्वलोक क्षेत्रलोकपृच्छा, ऊर्ध्वमृदङ्गाकारस स्थितः प्रज्ञप्तः । लोकः खलु भदन्त ! किं संस्थितः प्रज्ञप्तः ? गौतम ! सुप्रतिष्ठकसस्थितो लोकः प्रज्ञप्तः, तद्यथा - अन्ते विस्तीर्णः, मध्ये संक्षिप्तः, यथा सप्तमशतके प्रथमोद्देश यावत् अन्तं करोति । अलोकः खलु भदन्त ! किं सस्थितः प्रज्ञप्तः ? गौतम | शुपिरगोलसस्थितः प्रज्ञप्तः अधोलोक क्षेत्रलोके खलु भदन्त ! किं जीवाः, जीवदेशाः, जीवमदेशा : १ एवं यथा ऐन्द्रीदिक, तथैव निरवशेष भणितव्यम्, यावत् अद्धासमयः, । तिर्यग्लोक क्षेत्रलोके खलु भदन्त ! कि जीवाः, जीवदेशा, जीवप्रदेशाः १ एवमेव एवम् ऊर्ध्वलोक क्षेत्रलोकोऽपि, नवरसूअरूपिणः पदविधाः, अद्धासमयो नास्ति । लोके खलु भदन्त ! किं जीवाः, द्वितीयशतके अस्तिकायोद्देशके (१०) लोकाकाशः नवरम् - अरूपिणः सप्तापि यावत् अधर्मास्तिकायस्य प्रदेशाः, नो आकाशास्तिकायः, आकाशास्तिकायस्य देशः, आकाशास्तिकायस्य प्रदेशाः, अद्धासमयः, शेषं तदेव, अलोके खलु भदन्त ! कि जीवाः, जीवदेशाः, जीवप्रदेशा : १ एवं यथा अस्तिकायोद्देश के (श०२ - उ० १०) अलोकाकाशस्तथैव निरवशेषं यावत् - अनन्तभागोनम् । अधोलोक क्षेत्रलोकस्य खलु भदन्त ! एकस्मिन् आकाशप्रदेशे किं जीवाः, जीवदेशाः, जीवनदेशाः, अजीवाः, अनीवदेशाः, अजीवप्रदेशाः ? गौतम ! नो जीवाः, जीवदेशा अपि, जीवमदेशा अपि, अजीवा अपि, अजीवदेशा अपि अजीव प्रदेशा अपि, ये जीवदेशास्ते नियमात् एकेन्द्रियदेशाः ? अथवा एकेन्द्रियदेशाथ द्वीन्द्रियस्य देशः २, अथवा एकेन्द्रियदेशाश्च, द्वीन्द्रियाणां च देशाः ३, एवं मध्यमविरहितो यावत् अनिन्द्रियेषु यावत् अथवा एकेन्द्रियदेशाथ, अनिन्द्रियाणां च देशाथ, ये जीवप्रदेशास्ते नियमात् एकेन्द्रियप्रदेशाः १, अथवा एकेन्द्रियपदेशाथ, द्वीन्द्रियस्य प्रदेशाः २, अथवा एकेन्द्रियपदेशाथ, द्वीन्द्रियाणां प्रदेशाः ३ । एवम् आदि विरहितो यावत् पञ्चेन्द्रियेषु, अनिन्द्रियेषु त्रिकभङ्गः, ये अजीवास्ते द्विविधाः प्रज्ञप्ताः, तद्यथा-रूप्यजीवाश्च, अरूण्यजीवाश्थ, रूपिणस्तथैव, ये अरूप्यजीवास्ते पञ्चविधाः प्रज्ञप्ताः, तथा - नो धर्मास्तिकायः, धर्मास्तिकायस्य देशः १, धर्मास्तिकायस्य प्रदेशः २, एवम् अधर्मास्तिकायस्यापि ४, अद्धा समय: ५ । तिर्यग्लोक क्षेत्रलोकस्य खलु भदन्त ! एकस्मिन् आकाशप्रदेशे किं जीवाः, जीवदेशाः, जीवमदेशाः ? एवं यथा अधोलोकक्षेत्रलोकस्य तथैव, एवम् ऊर्ध्वलोकक्षेत्रलोकस्यापि, नवरम् अद्धासमयो नास्ति । अरूपिणश्व