SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० ११ उ० १० स० १ लोकस्परूपनिरूपणम् ३८७ सपएसे अलोगस्स णं भंते ! एगमि आगासपए से पुच्छा, गोयमा! णो जीवा, नो जीवदेखा, तंचे जाव अगंतहिं अगुरुयलहुयगुणेहिं संजुत्ते सव्वागासस्स अणंतभागूणे, दव्वओ णं अहेलोगखेत्तलोए, अणताइंजीवदवाई,अणंताई अजीवदवाई, अणंता जीवाजीवदव्वा, एवं तिरियलोयखेत्तलोए वि, एवंउनुलोमखेत्तलोए वि, दरओणं अलोए णेवास्थि जीवदव्या, नेवत्थि अजीवदया, नेवत्थि जीवाजीवदवा, एगे अजीवदव्वदेसे, जाव सव्वागास अणंतागूणे, कालओ णं अहेलोयखेतलोए न कयाइ, नासि, जाव निच्चे एवं जाब अहोलोए, भावओ णं अहेलोगखेत्तलोए अणंता वन्नपज्जवा, जहा खंदए जाव अणंता अगुरुयल हुयपज्जवा एवं जाव लोए, भावओ णं अलोए, नेवत्थि वन्नपज्जवा जाव नेवस्थि अगुरुल हुयपज्जवा एगे अजीवदव्वदेसे जाव अणंतभागूणे ॥सू०१॥ छाया-राजगृहे यावत्-एवम् अवादीत्-कतिविधः खलु ‘भदन्त ! लोकः प्रज्ञप्त : गौतम | चतुर्विधो लोक : प्रज्ञप्तः, तद्यथा-द्रव्यलोकः, क्षेत्रलोकः, काल. लोकः, भावलोकः । क्षेत्रलोकः खलु भदन्त ! कतिविधः प्रज्ञप्तः १ गौतम ! विविधा प्रज्ञप्तः,' तद्यथा-अधोलोकक्षेत्रलोकः। तियग्लोकक्षेत्रलोकः २, अवलोकक्षेत्रलोकः ३ अधोलोकक्षेत्रलोकः ख मदन्त । कतिविधः प्रज्ञप्तः गौतम! सप्तविधः प्रज्ञप्तः, तद्यथा-रत्नप्रभापृथिव्यधोलोकक्षेत्रलोकः, यावत्-अधःसप्तमी पृथिव्यधोलोकक्षेत्रलोकः । तियग्लोकक्षेत्रलोकः खलु भदन्त ! कतिविधः प्रज्ञप्तः? गौतम ! असंख्येयविधः प्रज्ञप्त', तयथा जम्बूद्वीपः तिर्यग्लोकक्षेत्रलोकः, याचत स्वयम्भूरमणसमुद्रस्तियग्लोकक्षेत्रलोकः। ऊध्वेलोर क्षेत्रलोयः खलु भदन्त ! कतिविधः प्रज्ञप्तः ? गौतम ! पश्चदशविधः प्रज्ञप्तः, तद्यथा-सौधर्म वल्लोललोकः, यावत्-अच्युतोवलोकक्षेत्रलोकः, अवेयकविमानोर्बलोकक्षेत्रलोकः, अनुत्तरविमानोर्ध्व लोकक्षेत्रलोकः, ईपत्माय्भारपृथिव्यूलोकक्षेत्रलोकः। अधोलोक
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy