________________
प्रमैयचन्द्रिका टीका श० ११ उ० ९ सू० ३ शिवराजर्षिचरितनिरूपणम् ३४७ अंलिए एयमटुं सोच्चा, निसम्म, हतुट्ठा लमणं भगवं महावीर वंदइ, नसंसह, बंदित्ता, नमंसित्ता जामेव दिसंपाउन्भूया तामेव दिसं पडिगया। तएणं हथिणापुरे नयरे सिंघाडग जाव पहेसु बहुजणा अन्नमन्नस्स एक्माइक्खइ, जाव परूवेइ-जं णं देवा. णुपिया! सिवे रायरिसी एवमाइक्खइ, जाव परूवेइ-अत्थिणं देवाणुप्पिया! समं अतिसेसे नाणे जाव समुदाय, तं नो इणढे समढे समणे भगवं महावीरे एवमाइक्खड़, जाव परूवेइ-एवं खल्लु एयस्स सिवस्स रायशिसिस्स छठं छठेणं तंचेव जाव भंडनिक्खेवं करेइ, करित्ता, हथिणापुरे नयरे सिंघाडगजाव समुदाय। तएणं तस्स लिवाल रायििसस्त अंतिए एयम सोच्चा, निसम्म जाव समुदाय, तं गं मिच्छा, समणे भगवं महावीरे एवमाइक्खइ जाय एवं पलदेइ-एवं खलु जंबुद्दीवादिया दीवा लवणादिया लसुदा तंचेव, जाब असंखेजा दीवस्तमुद्दा पण्णत्ता, समणाउसो! तएणं ले सिदे रायरिसी बहुजणस्स अंतिए एयमह सोच्चा निसम्म सकिए, कंखिए, वितिगिच्छिए भेदसमा. वन्ने कलुससमावन्ने, जाए यावि होत्था। तएणं तस्स सिवस्स रायरिलिस्त संकिया, कंखियस्स जाव कलुससमावन्नस्ल से विभंगे अण्णाणे खिप्पामेव परिवडिए । तएणं तस्ल सिवस्स रायिितस्स अयमेथारूवे अज्झथिए जाव समुप्पज्जित्था-एवं खलु समणे भगवं महावीरे आदिगरे तित्थगरे जाव सम्वन्न सव्वदरिसी आगालगएणं चक्केणं जाव सहसंबवणे उजाणे