________________
भगवतीय तेण परं वोच्छिन्ना दीवा य, समुदाय, से कहमेयं भंते ! एवं ?। गोयमा लमणे भगवं महावीरे भगवं गोयमं एवं व्यासी-जं गं गोयमा ! से बहुजणं अन्नमन्नत एवमाइक्खा, तंथेव सवं भाणियई, जाव भंडनिक्खेवं करेइ, हथिणापुरे नथरे सिंघाडग० तंचेब जाव वोच्छिन्ना दीवा य, समुदाय, तएणं तस्ल सिवस्त रायशिसिल अंतिए एयमहूँ सोच्चा, निसम्स, तंचेत्र सव्वं भाणियध्वं जाव तेण परं बोच्छिन्ना दीवा य, समुद्दा य, तं गं मिच्छा, अहं पुण गोयमा! एवमाइक्खाभि जाव परूवेमि-एवं खलु जंबु. दोबादिया दीवालवणादिया समुद्दा, संठाणओ एगविहिविहाणा वित्थारओ अणेगविहिविहाणा एवं जहा जीवाभिगमेजाव लयंभूरभणपज्जवसाणा अस्ति तिरियलोए असंखेज्जादीवसमुद्दा पण्णत्ता समणाउसो ?। अस्थिणं भंते! जंबुद्दीवे दी दव्वाइं सवन्नाइं पि, अवन्नाइं पि, सगंधाइंपि, अगंधाइंपि, सरसाइं पि, अरसाइंपि, सफासाइंपि,अफासाइं पि, अन्नमन्नवद्धाइं,अन्नमन्नपुटाइंजाव घडताए चिट्ठति ? हंता, अत्थि। अत्थिणं भंते ! लवणसमुद्दे दव्वाइं सवन्नाई पि, अवन्नाइं पि, सगंधाइंपि, अगंधाइंपि, सरसाइंपि,अरसाइं पि,सफासाइंपि, अफासाइंपि, अन्नमन्लबद्धाई, अन्नमन्नपुटाई जाव घडताए चिटुंति ? हंता अस्थि, अस्थि णंभंते! धायइसंडे दीवे दवाइं सवन्नाइं पि, अवन्नाइंपि, एवं चेव, एवं जाव सयंभरमणसमुद्दे ? जाव हता, अस्थि, तएणं ला महड़महालया महच्चपरिसा समणस्त भगवओ महावीरस्स