________________
प्रमैयचन्द्रिका टीका श० ११ ७० ९ सू० १ शिवराजर्षिचरितनिरूपणम् ३२३ अणे गगणनायगदंडणायग जाव मंधिवालसद्धिं संपरिचुडे सिवभई कुमारं सीहासणवरंसि पुरत्थाभिमुहं निसीयावेत' ततःखलु स शिवोराजा अनेकगणनायकदण्डनायक-यावत् राजेश्वरतलवरमाडम्बिक-कौटुम्बिकमन्त्रिमहामन्त्रिगणकदौवारिकामात्यचेटपीठमर्दकनगरनिगमष्टिसेनापतिसार्थवाहतसन्धिपालैः सार्द्धम् संपरितः संवेष्टितः शिवभद्रं कुमार सिंहासनवरे श्रेष्ठसिंहासने पौरस्त्याभिमुख-पूर्वाभिमुखम् निषीदयति-उपवेशयति, 'निसीयावेत्ता असएणं सोवभियाणं कलसाणं जाव अट्ठसएणं भोमेज्जाणं कलसाणं सवडोए जाव रवेणं महया महया रायाभिसेएणं अभिसिंचई' निपीय-उपवेश्य अष्टशतेन सौवर्णिकानांसुवर्णमयानां कलशानाम् , यावत् अष्टशतेन रजतमयानां कलशानाम् , अष्टशतेन भौमेयानां मृत्तिकानां कलशानाम् , सर्वद्धर्था यावत् सर्वधुत्या सर्वयशसा महतासंधिवालसद्धिं संपरिबुडे सिवभई कुमारं सीहासणवरंसि पुरत्याभिमुहं निसीयाति' इस के बाद उस शिवराजाने अनेक गणनायक, दण्डनायक, थावत्-राजेश्वर, तलवर, माडम्बिक, कौटुम्बिक, मंत्री, महामंत्री, गणक, दौवारिक, अमात्य चेट, पीठमर्दक, नगर निगम के सेठ, सेनापति, सार्थवाह दूत और संधिपाल इन सब से युक्त होकर शिवभद्रकुमार को उत्तम सिंहासन पर पूर्वाभिमुख कर के वैठाया. 'निसीयावेत्ता अट्ठसएणं सोनियाण कलसाणं जाव अडस. एणं भोमेज्जाणं कलसाणं सव्वड्डीए जाव रवेणं महया महया रायाभिसेएणं अभिसिंचइ' बैठाने के बाद फिर उसने १०८ सुवर्ण के कलशों थावत् १०८ चांदी के कलशों से और १०८ मिट्टी के कलशों से अपनी समस्त ऋद्धि के अनुरूप एवं अपने यश के अनुरूप, वाजों की तुमुल संधिवालसद्धि संपरिबुडे सिवभई कुमार सीहासणवरंसि पुरत्याभिमुह निसीयावे ति" त्या२ मा शिव२२ मने गनाय४, 3नाय४, शरेश्वर, तस१२, भामि, होटु, मत्री, महामनी, ग, वा४ि, समात्य, येट, પીઠમાઈક, નગર નિગમના શ્રેષ્ઠીઓ, સેનાપતિ, સાર્થવાહ હૂત અને સધિપાલથી યુક્ત થઈને શિવભદ્ર કુમારને ઉત્તમ સિહાસન પર, પૂર્વ દિશામાં મુખ રાખીને मेसायी. "निसीयावेत्ता अट्टसएण स्रोवन्नियाण कलसाण जाव अदृसएण भोमेजण' कलसाण सव्वड्ढाए जाव रवेण मह्या महया रायाभिसेएण' अभिसिंचा'' તેને સિંહાસન પર બેસાડીને તેણે ૧૦૮ સુવર્ણ કળશે વડે, ૧૦૮ રજત કળશે વડે, અને ૧૦૮ માટીના કળશ વડે, પિતાની સમસ્ત ઋદ્ધિને અનુરૂપ અને પિતાને યશને અનુરૂપ, વાંજિત્રને તુમુલનાદ સહિત, અતિ મહત્વપૂર્ણ