SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ भगवतीस्त्र तताखलु स शिवो राजा द्वितीयमपि वारं कौटुम्बि कपुरुषान् शब्दयति-आह्वयति, सन्दयित्वा एवं वक्ष्यमाणप्रकारेण अवादीत्-'खिप्पामेव भो देवाणुप्पिया! सिवभहस्स कुमारस्स महत्थं महग्धं महरिहं विउलं रायाभिसेयं उबवेड' भो देवानुप्रियाः ! क्षिप्रमेव शीघ्रातिशीघ्रमेव शिवभद्रस्य कुमारस्य महार्थ-महाप्रयोजनम् , महाध्यैबहुमूल्यम्-अतीव महत्त्वपूर्णम् , महार्ह-महतां योग्यम् , विपुलं-प्रचुरं राजाभिषेकम् राजत्ययोग्यां सामग्रीम् उपस्थापयत-समानयत, 'तएणं ते कोडुवियपुरिसा तहेव जाव उवट्ठवेति' ततःखलु ते कौटुश्विकपुरुषा-आज्ञाकारिणः तथैव शिवस्याज्ञानुसारमेव यावत् शिवभद्रस्य कुमारस्य महार्य महायं महाहं विपुलं राजाभिषेकम्राजाभिषेकोत्सवससामग्रीम् उपस्थापयन्ति-समायोजयन्ति 'तएणं से सिवे राया कोडंवियपुरिसे सहावेइ ' शिव राजाने पुनः उन कौटुम्यिकपुरुषों को बुलाया 'सहावित्ता एवं वयासी' और बुलाकर फिर से उसने उनसे ऐसा कहा-'खिप्पामेव भी देवाणुप्पियो! सिवभहस्स कुमारस्स महत्थं महग्धं महरिहं विउलं रायाभिसेयं उवट्ठवेह' हे देवानुप्रियो ! तुम लोग अब पछुतजल्दी शिवभद्रकुमार के निमित्त महाप्रयोजन साधक बहुमूल्य महत्व पूर्ण तथा महापुरुषों के योग्य ऐसी प्रचुर राजस्व योग्य सामग्री को उपस्थित करो। 'तएणं ते कौटुंबियपुरिसा तहेव जाव उवट्ठवेति' इसके बाद ही उन कौटुम्यिकपुरुषोंने आज्ञाकारी-जनोंने-शिवराजा की आज्ञा के अनुसार ही यावत्-शिवभद्रकुमार के निमित्त महाप्रयोजनवाली, बहुमूल्य, महत्वपूर्ण तथा महापुरुषों के योग्य ऐसी प्रचुर राजस्व योग्य सामग्री को उपस्थित कर दिया 'तएणं से सिवे राया अणेगगणनायग-दंडनायग जाव ____“तएण ते सिवराया दोचपि कोड बियपुरिसे सदावेइ” त्यामा ते शिव से ते टुमि पुयाने वीथी मासाव्या एवं वयानी" अन भने म प्रमाणे ४/- " खिप्पामेव भो देवाणुप्पिया । सिवभइरम कुमारस्स महत्थं महग्ध महरिह विउळ रायाभिसेय उवटवेह" देवानुप्रिया! તમે બની શકે એટલી ત્વરાથી શિવભદ્ર કુમારને નિમિત્તે મહા પ્રોજન સાધક બહુ મૂલ્ય, મહત્વપૂર્ણ તથા મહા પુરુષોને યોગ્ય એવી વિપુલ રાજમાनिषेः सामग्रीमा पश्यित ४२। “तएण ते कोढुंदियपुरिसा तहेव नाव उबट्वें ति" त्या२ मा टुमि पुरुषास-माज्ञा -शिव RIME આજ્ઞા અનુસાર શિવભદ્રકુમારને નિમિત્તે મહા પ્રોજનવાળી, બહુમૂય, મહત્વપૂર્ણ તથા મહાપુરુષોને યોગ્ય એવી રાજ્યાભિષેકને ચગ્ય સામગ્રીઓ उपस्थित री सीधी. “तपण से सिवे राया अणेगगणनायग-दंडनायग जाप
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy