________________
३०८
भगवती सूत्रे प्रोक्षकतापसा स्तेपामन्तिके मुण्डो भूत्वा दिशामोक्षकतापसतया प्रव्रजितुम्, प्रजितोऽपि च खलु सन्नू इसमेतद्रूपम् अभिग्रहम् अभिग्रहीप्यामि कल्पते मम यावज्जीव पण्ठेन अनिक्षिप्तेन दिशाचक्रवालेन तपःकर्मणा ऊर्ध्ववाह प्रगृध प्रगृह्य यावव विहर्तुमिति कृत्वा एवं संप्रेक्षते, संप्रेक्ष्य कल्यं यावत् ज्वलति सुबहु atriots या घटना कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वा एवम् अवादीव - क्षिप्रमेव सो देवानुप्रियाः । हस्तिनापुरं नगरं सर्वाभ्यन्तरवाद्यम्, आसिक्त यावत् वाम् आज्ञप्तिकां प्रत्यर्पयन्ति ततः खलु स शिवो राजा द्वितीयानपि कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वा एवम् अवादीत् क्षिप्रमेव भो देवानुमिया: ? शिवसद्रस्य कुमारस्य महार्थ महाये महार्ह विपुल राज्याभिषेकम् उपस्थापयत। ततः खलु ते कौटुम्बिकपुरुषा स्तथैव यावत् उपस्थापयन्ति, ततः खलु स शित्रो राजा अनेकगणनायकदण्डनायक यावत् सन्धिपालैः सार्द्धं संपरिवृतः शिवभद्रं कुमार सिंहासनवरे पौरस्त्याभिमुखं निपादयति, निपद्य अष्टशतेन सौवर्णिकानां कलशानां यावत् अष्टशतेन भौमेयानां कलशाकां सर्व यावत् रवेण महता महता राज्याभिषेकेण अभिषिञ्चति, अभिषिच्य पक्ष्म सुकुमारया सुरभिकया गन्धकापादिया गात्राणि रुक्षयति, रुक्षयित्वा सरसेन गोशीर्षेण एवं यथैव जमालेः, अलङ्कारस्तथैव याद कल्पवृक्षकमित्र अलङ्कृतविभूषितं करोति कृत्वा करतल यावत् कृत्वा शिवभद्रं कुमारं जयेन विजयेन वर्द्धयति, कईयित्वा ताभिः इष्टाभिः कान्ताभिः प्रियाभिः यथा औपपातिके कूणिकस्य यावत् परमायुष्यं पालय इष्ट जनसंपरिवृतः हस्तिनापुरस्य नगरस्य भन्येषां च बहूनां ग्रामाकरनगर यावत् विहर इति कृत्वा जयजयशब्दं प्रयुङ्क्ते । ततः खलु स शिवभद्रः कुमारो राजा जातः, महाविद, वर्णः यावत् विहरति ॥०१॥
टीका-पूर्वोदेश के उत्पादीनामर्थानां निरूपितत्वेन तांश्रार्थान् सर्वज्ञ एव यावज्ञातुं समर्थः नतु अन्यः शिवराजर्पिरिवेति शिवराज पिंचरित्रं प्ररूपयितु
शिवराजऋषिवक्तव्यता
'तेणं कालेणं तेणं समएणं' इत्यादि ।
टीकार्थ- पूर्व उद्देशे में उत्पल आदि पदार्थ का वर्णन किया गया है । इन पदार्थों को यथार्थस्वरूप से सर्वज्ञ ही जान सकता है | शिवશિવરાજ ઋષિની વતવ્યતા
" वेणं कालेणं तेणं समएणं " इत्यादि
ટીકા-પૂર્વના ઉદ્દેશામાં ઉત્પલ દિપદાર્થોનું પ્રતિપાદન કરવામાં આવ્યું છે. તે પદાર્થોનું યથાસ્વરૂપ તા સજ્ઞજ જાણી શકે છે.-શિવરાજ