________________
प्रमेयचन्द्रिका टीका श० ११ २० ९ सू० १ शिवराजर्षिचरितनिरूपणम् ३०७ सिक जयजय लई पडंजइ, तएणं से सिवभद्दे कुमारे राया जाए सहया हिमवंत. वणओ, जाब विहरइ" |सू०१॥ - छाया-तस्मिन् काले, तस्मिन् समये हस्तिनापुर नाम नगरम् आसीत् , वर्णकः तस्य खलु हस्तिनापुरस्य नगरस्य बहिः उत्तरपौरस्त्ये दिमागे अत्र खलु सहस्राब्रवन नाम उद्यानम् आसीत, सर्वतपुष्पफलसमृद्धं रम्यं नन्दनवनसन्नि प्रकाश सुखशीतलच्छायं, सनोरमन, स्वादुफलम् अकण्टकम् , पासादीयं यावत् अविरूपम् । तत्र खलु इस्तिनापुरे नगरे शिवो नाम राजा अभवत् , महाहिमवत् , वर्णकः, तत्व खलु विषय माज्ञो धारिणीनाम देवी आसीद, सुकुमारपाणिपादा, वर्णकः, तस्य खलु शिवस्य राज्ञःपुत्रो धारिण्या आत्मजः शिवभद्रको नाम कुमारः आसीत् , सुकुमारपाणिपादः, यथास्यकान्तो, यावत्-प्रत्युपेक्षमाणः प्रत्युपेक्षमाणो विहरति, ततः खलु तस्य शिनस्य राज्ञोऽन्यदा कदाचित् पूर्वराजाऽपररात्रकालसमये राज्यधुरां चिन्तयत्तः अयमेतद्रूपः आध्यात्मिको यावत् समुदपद्यत-अस्तितावत् मे पुरा पुराणानां यथा तामले यावत् पुत्रैः वई, पशुभिः वर्दै, राज्येन वः, एवं रक्षेन, वलेन, वाहनेत, कोषेण कोष्ठागारेण, पुरेण, अन्तःपुरेण बढे, विपुलधनकनकरत्न यावद सत्तावापतेयेन अतीव अतीव अभिव, तव किं खलु अहंपुरापुराणानां यावत् एकान्तसौख्यम् उद्वान् विरामि ? तत् यात् तावत् अहं हिरज्येन बढे, नदेव याना अभिव, यावत् में सामन्तराजानोऽपि वशे वर्तन्ते, तापद मे श्रेषः, झल्ये प्रादुःभभायां याद ज्वलति, मुबहुलोही लौहकटाहकडु. च्छुकं ताम्रक तापमाण्ड घटयित्या शिवभद्रं कुमारं राज्ये स्थापयित्वा तत सुबहुलौहकटाहकडुच्छुकं तनिक तापसभाण्डकं गृहीत्वा ये इमे गङ्गाकले बानप्रस्थातारसा सवन्ति, तधा-होतृकाः, पोतकाः, कोत्रिकाः, यज्ञिन श्राद्धकिनः, स्थालशिनः, "हुबउहा-'इण्डिका श्रम गा:-कुण्डिकाधारिणः, दन्तोखलिकाः, उन्मज्जकाः, संमज्जकाः, निमज्जका, संप्रक्षालकाः, ऊर्चकण्डूयकाः, अधःकप्डएकाः, दक्षिणकूलकाः, उत्तरकूल झाः, शङ्ख बायकाः, कूलमायकाः, मृगलुब्धकाः, हस्तितापमाः, जलाभिषेकक्लिन्नगावाः, अम्बुवाससः, वायुवाससः, वल्कलवा. सतः, चेलनालसा, अन्धुमक्षिणः, वातभक्षिणः, शैलालभक्षिणः, मृलाहाराः, कन्दाहाराः, पनाहारा, साहाराः, पुष्पाताराः, फलाहाराः, वीजाहाराः, परिशस्तिकन्दमूलपाण्डुपुष्यफलाहाराः, उदण्डगा, वृक्षमूलकाः मण्डलिकाः वनवासिनो दिशापोक्षिणः, मानापनः पञ्चाग्नितापैः अङ्गारपवमित्र, कन्दुपक्वमित्र, काष्ठपक्वमित्र आत्मानं यावत् कुर्वन्तो विहरन्ति । तत्र खलु ये ते दिशा