________________
२८१
प्रमेयचन्द्रिका टीका श० ११ २० २ सू० १ शालूकजीवनिरूपणम्
अथ द्वितीयोद्देशकः प्रारभ्यते
शालूकसम्बन्धिजीव वक्तव्यता मूलम्-“सालुएणं भंते ! एगपत्तए किं एगजीवे,अणेगजीवे? गोयमा ! एगजीवे, एवं उप्पलुदेसगवत्तवया अपरिसेसा भाणियव्वा जाव अणंतखुत्तो, नवरं सरीरोगाहणा जहण्णणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं धणुपुहुत्तं, सेसं तंचेव, सेवं भंते! सेवं भंते ति” ॥सू० १॥ ___ छाया-शालूकः खलु भदन्त ! एकपत्रकः किम् एकजीवः ? अनेकजीवः ? गौतम ! एकजीवः, एवम् उत्पलोद्देशकवक्तव्यता अपरिशेषा भणितव्या, यावत् अनन्तकृत्वः, नवर शरीरावगाहना जघन्येन अर्जुलस्य असंख्येयभागम् ; उत्कृष्टेन धनुष्पृथक्त्वम् , शेषं तदेव, तदेवं भदन्त ! तदेवं भदन्त ! इति ॥सू० १॥
टीका--अनन्तरोद्देशके उत्पलजीवाः प्ररूपिताः अथ उद्देशकार्थसंग्रहगाथोक्तं द्वितीयं शालूकोदेशमाह-'सालुएणं भंते' इत्यादि, गौतमः पृच्छति-सालुएणं भंते ! एगपत्तए किं एगजीवे, अणेगजीवे ? हे भदन्त ! शालूकः खलु वनस्पति विशेषः एकपत्रकः एक पत्रं यस्य स तादृशः, एकपत्रावस्थायां किम् एकजीवः ?
दुसरे उदेशेका प्रारंभ
शालूक संबंधी वक्तव्यता" सालूए णं भंते ! एगपत्तए किं एगजीवे अणेगजीये" इत्यादि टीकार्थ-अनन्तर उद्देशक में उत्पल जीवों की प्ररूपणा की गई है।
अप सूत्रकार उद्देशकार्थ संग्रह गाथा में कहे गये द्वितीय शालूकउद्देशे का कथन करते हैं-'सालुए णं भंते ! एगपत्तए किं एगजीये, अणैगजीवे' इसमें गौतम ने प्रभु से ऐसा पूछो है कि हे भदन्त ! बन
બીજા ઉદેશાને પ્રારંભ
શાકછવ વક્તવ્યતા " सालूए णं भंते ! एगपत्तए किं एगजीवे अणेगजीवे" त्या
ટીકાઈ– આગલા ઉદ્દેશામાં ઉ૫લજીની પ્રરૂપણું કરવામાં આવી છે. હવે સૂત્રકાર ઉદ્દેશકાર્થસંગ્રહગાથામાં કહેલા બીજા શલકેશકની નીચે પ્રમાણે પ્રરૂપણ કરે છેस. ३६