________________
भगवतीसूत्रे
अन्ते गौतमो भगवद्वाक्यं सत्यापयन्नाह-'सेवं भंते ! सेवं भंते ! त्ति' हे भदन्त ! तदेवं भवदुक्तं सत्यमेव, हे भदन्त ! भवदुक्तं सत्यमेवे ति ।मु०१॥ ॥ इति श्री विश्वविख्यात-जगद्वमलभ-मसिद्धवाचक पञ्चदशभाषा
कलितललितकलापालापकाविशुद्धगद्यपधनकग्रन्थनिर्मापक वादिमानमर्दक श्री शाहू छत्रपति कोल्हापुरराजप्रदत्त'जैनाचार्य' पदभूपित-कोल्हापुग्गनगुरुवालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर -पूज्य श्री घासीलालबतिविरचितायो श्री "भगनतीमत्रस्य" प्रमेयचन्द्रियाल्यायांव्याख्यायां एकादशशतकस्य
प्रथमोद्देशः समाप्तः।।११.१॥ अव अन्त में भगवान के कथन में सत्यता प्रकट करते हुए कहते हैं-'सेवं भंते ! सेवं भंते ! त्ति' हे भदन्त ! जो आपने कहा है वह सर्वथा सत्य ही कहा है, हे भदन्त ! जो आपने कहा है यह सर्वथा सत्य ही कहा है ॥१० १॥ जैनाचार्य श्री घासीलालजी महाराज कृत " भगवतीसूत्र" की प्रमेयचन्द्रिका व्याख्याके ग्यारहवें शतकका पहला उद्देशक समाप्त ॥११-१॥ હવે સૂત્રને અને ગૌતમ સ્વામી મહાવીર પ્રભુનાં વચનોને પ્રમાણભૂત ગણીને
छ “ सेवं भंते ! सेवं भते । ति" “ लगन् । मापे सुते સર્વથા સત્ય છે. હે ભગવન ' આપે જે કહ્યું તે યથાર્થ જ છે.” આ પ્રમાણે કહીને પ્રભુને વંદણ નમસ્કાર કરીને તેઓ તેમને સ્થાને બેસી ગયા. સૂના જૈનાચાર્ય શ્રી ઘાસીલાલજી મહારાજ કૃત “ભગવતીસૂત્રની પ્રમેયચન્દ્રિકા
વ્યાખ્યાના અગિયારમા શતકને પહેલે ઉદ્દેશક સમાપ્ત . ૧૧-૧n