________________
प्रमैयन्द्रका टीका श० ९ उ० १ दिकूस्वरूपनिरूपणम्
दशमशतकस्य प्रथमोद्देशकस्य संक्षिप्तविषयविवरणम् पूर्वादिदिशाः दिशानां प्रकाराः, दिशानां दश नामानि, ऐन्द्री दिशा जीवरूया अस्ति इत्यादिप्रश्नः, आग्नेयी दिशा, याम्यादिशा, नैर्ऋ तीवारुणीमभृतिदिशावर्णनम् , शरीराणां प्रकारः, औदारिकशरीराणां प्रकारः ॥
अथ प्रथमोद्देशके दिशावक्तव्यता । म्लम्— 'रायगिहेजाव एव वयासी-किमियं भंते! पाईणत्ति पवुच्चइ ? गोयमा ! जीवा चेव अजीवाचे । किमियं भंते ! पडीणत्ति पवुच्चइ ? गोयमा एवं चेव एवं दाहिणा, एवं उदीणा एवं उड्डा, एवं अहे वि,। कइणं भंते दिसाओ पण्णताओ ? गोयमा ! दसदिसाओ एण्णताओ, तं जहा-पुरथिमा १, पुरस्थिमदाहिणा २; दाहिणा ३, दाहिणपच्चस्थिमा ४, पच्चस्थिमा ५, पच्चत्थिमुत्तरा ६, उत्तम ७, उत्तरपुरस्थिमा ८, उड्डा ९, अहो १० । एयाति णं भंते ! दसण्हं दिलाणं कइ णाम. धेजा पण्णता ? गोयमा ? दसनामधेज्जा पण्णता, तं जहाइंदा १, अरगेयी २, जमाय ३, नेरती ४, वारुणीय ५, वायचा
इस दशः शनकके प्रथम उद्देशकका संक्षिप्त विषय विवरण इस प्रकारसे है-पूर्वाद दिशाओंका कथन दिशाओंके भेदोंका काथन, दिशाओं के दश नामोंका कथन ऐन्द्री दिशा पूर्व दिशा जीवरूप है क्या इत्यादि प्रश्न, आग्ने उदिशा,याम्यादिशा, नैऋतोदिशा,आहि दिशाओंका वर्णन शरीरोंके प्रकारों तथा औदारिक शरीरों के प्रकारोंका कथन ।
દશમા શતકના પહેલા ઉદ્દેશામાં પ્રતિપાદિત વિષયનુ ટૂંક વિવરણ
પૂર્વાદિ દિશાઓનુ કથન-દિશાઓના ભેદનું કથન-દિશાઓનાં ૧૦ નામનું કથન-ઐક્રીદિશા (પૂર્વ દિશા) શુ જીવ રૂપ છે?” ઈત્યાદિ પ્રશ્નો એજ પ્રમાણે આવી દિશા (અગ્નિકેશ), યામ્યા દિશા (દક્ષિણ દિશા), નિત્ય, વારુણ દિશા (પશ્ચિમ દિશા) આદિ દિશાઓનું વર્ણન શરીરના પ્રકારનું તથા ઔદારિક શરીરના પ્રકારોનું કથન.