________________
५५६
भगवतीसूत्रे कालस्य, नवरं सदृशनामिकाः राजधान्यः, सिंहासनानि च, शेषं तदेव । चन्द्रस्य खलु भदन्त ! ज्योतिपिकेन्द्रस्य ज्योतिपिकराजस्य पृच्छा, आर्याः! चतस्रः अग्नमहिष्यः प्रज्ञप्ताः, तद्यथा-चन्द्रप्रभा १, ज्योत्स्नाभा २, अचिोली ३, प्रभंकरा ४,। एवं यथा जीवाभिगमे ज्योतिपिकोदेशकस्तथैव । सूर्यस्यापि, सूर्यप्रभा १, आतपासा २, अचिमाली ३, प्रभंकरा ४, । शेष तदेव, यावत् नो चैत्र खलु मैथुन प्रत्ययिकम् । अङ्गारस्य खलु भदन्त ! महाग्रहस्य कति अग्रमहिन्यः ? पृच्छा, आर्याः ! चतस्त्रः अग्रमहिष्यः प्रज्ञप्ताः, तद्यथा-विजया १, वैजयन्ती २, जयन्ती ३, अपराजिता४,। तत्र खलु एकैकस्या देव्याः शेप तदेव यथा चन्द्रस्य, नवरमअङ्गारवरिष्ठे विमाने, अङ्गारके सिंहासने शेपं तदेव, यावत् व्यालकस्यापि । एवम् अष्टाशीतेरपि महाग्रहाणां भणितव्यम् , यावत् भावकेतोः, नवरम्-वरिष्ठकानि, सिंहासनानि च सदृशनामकानि, शेष तदेव । शक्रस्य खलु भदन्त ! देवेन्द्रस्य देवराजस्य पृच्छा, आर्याः। अष्टौ अग्रमहिप्यः प्राप्ताः, तप्रथा-पद्मा १, शिवा २, श्रेया ३, अजू: ४, अमला ५, अप्सरा ६, नवमिका ७, रोदिणी ८, तत्र खलु एकैकस्याः देव्याः पोडश पोडश देवीसहस्राणि परिवार: मज्ञप्तः प्रभुः खलु ताभ्यः एकैका देवी अन्यानि पोडश देवीसहस्राणि परिवार विकुर्वितुम् एवमेव सपूर्वापरेण अष्टाविंशत्युत्तरं देवीशतसहस्रम् परिवारः, तदेतत् तुडिकम् । प्रभुः खलु भदन्त ! शक्रो देवेन्द्रो देवराजः, सौधर्मे कल्पे सौधर्मवरिप्ठ के विमाने सभायां सुधर्मायाम् , शक्रे सिंहासने तुडिकेन सार्द्धम् शेष यथा चमरस्य, नवर परिवारो यथा मोकोदेशके । शक्रस्य खलु देवेन्द्रस्य देवराजस्य सोमस्य महाराजस्य कति अग्रमहिष्यः ? पृच्छा, आर्याः! चतस्रः अग्नमहिष्यः प्रज्ञप्ताः, तद्यथारोहिणी १, मदना २, चित्ता ३, सोमा ४, । तत्र खलु एकैकस्याः देव्याः शेषं यथा चमरलोकपालानाम् , नवरम् स्वयंप्रभे विमाने, सभायां, सुधर्मायां सोमे सिंहासने शेप तदेव, एवं यावत् वैश्रवणस्य, नवरं विमानानि यथा तृतीयशतके। ईशानस्य खलु भदन्त | पृच्छा, आर्या: । अष्टमहिष्यः प्रज्ञप्ताः, तद्यथा-कृष्णा १, कृष्णराजिः २, रामा ३, गमरक्षिता ४, वसुः ५, वसुगुप्ता ६, वसुमित्रा ७, वसु. न्धरा ८,। तत्र खलु एकैकस्याः देव्याः शेष यथा शकस्य,। ईशानस्य खलु भदन्त ! देवेन्द्रस्य सोमस्य महाराजस्य कति अग्रमहिष्यः ? पृच्छा, आर्याः! चासः अग्रमहिष्यः प्राप्ताः, तद्यथा-पृथिवी १, राजिः २, रजनी ३, विद्युत् ४,। ता खलु एफैकस्या देव्याः शेपं यथा शक्रस्य लोकपालानाम् । एव यावत् वरुणस्य, नवा विमानानि यथा चतुर्थ शतके, शेवंतदेव यावत् , नो चैव खलु मैथुनप्रत्ययिकम् । तदेवं भदन्त । तदेवं भदन्त ! इति यावत् विहरति ॥ सू० २ ।।