________________
प्रमेयचन्द्रिका टीका श०१० उ०५ ०२ घमरेन्द्रादीनामग्रमहिषीनिरूपणम् १५५ रूपकावती ४, रूपकान्ता ५, रूपप्रभा ६, । तत्र खलु एकैकस्याः देव्याः अवशेष यथा धरणस्य । भूतानन्दस्य खलु भदन्त ! नागवित्तस्य पृच्छा ? आर्याः ! चतस्रः अग्रमहिष्यः प्राप्ताः, तद्यथा-सुनन्दा १, सुभद्रा २, सुजाता ३, सुमनाः ४,। तत्र खलु एकैकस्या देव्याः अवशेष यथा चमरलोकपालानाम् । एवं शेषाणां
त्रयाणामपि लोकपालानाम् । ये दक्षिणेन्द्रास्तेषां यथा धरणेन्द्रस्य, लोकपालानामपि - तेषां यथा धरणस्य लोकपालानाम् । उत्तरेन्द्राणां यथा भूतानन्दस्य, लोकपाला
नामपि तेषां यथा भूतानन्दस्य लोकपालानाम् , नवरम् इन्द्राणां सर्वेषां राजधान्यः, सिंहासनानिच सदृशनामकानि, परिवारो यथा तृतीयशतके प्रथमोद्देशके, लोकपालानां सर्वेषां राजधान्यः, सिंहासनानिच सदृशनामकानि, परिवारो यथा चमरस्य लोकपालानाम् । कालस्य खलु भदन्त ! पिशाचेन्द्रस्य पिशाचराजस्य कति अग्नमहिष्यः प्रज्ञप्ताः ? आर्याः ! चतस्रः अग्रमहिष्यः प्रज्ञप्ताः, तद्यथा-कमला १, कमलप्रभा २, उत्पला ३, सुदर्शना ४, तत्र खलु एकैकस्याः एकैक देवीसहस्त्रम् शेष यथा चमरलोकपालानाम् , परिवारस्तथैव, नवरम्-कालायां राजधान्यां, काले सिंहासने, शेषं तदेव, एवं महाकालस्यापि । सुरूपस्य खलु भदन्त ! भूते. न्द्रस्य भूतराजस्य पृच्छा, आर्या ! चतस्त्र:अग्रमहिष्यः प्रज्ञप्ताः, तद्यथा-रूपवती१, बहुरूपा २, मुरूपा ३, सुभगा ४, तत्र खलु एकैकस्याः शेषं यथा कालस्य । एवं प्रतिरूपस्यापि । पूर्णभद्रस्य खलु भदन्त ! यक्षेन्द्रस्य पृच्छा ? आर्याः ! चतस्रः अग्रमहिष्यः प्रज्ञप्ताः, तद्यथा-पूर्णा १, बहुपुत्रिका २, उत्तमा ३, तारका ४,। तत्र खलु एकैकस्याः शेपं यथा कालस्य। एवं मणिभद्रस्यापि । भीमस्य खलु भदन्त ! राक्षसेन्द्रस्य पृच्छा, आर्याः! चतस्रः अग्रमहिष्यः प्रज्ञप्ताः, तद्यथा-पद्मा १, पद्मावती २, कनका ३, रत्नप्रभा ४,। तत्र खलु एकै कस्या देव्याः शेष यथाकालस्य ! एवं महाभोमस्यापि । किन्नरस्य खलु भदन्त ! पृच्छा, आर्याः । चतस्रः अग्रमहिन्यः प्रज्ञाताः, तयथा-वशिष्ठा १, केतुमती २, रविसेना ३, रतिमिया ४। तखलु एकैकस्या देव्याः शेपं तदेव । एवं किम्पुरुपस्यापि। सत्पुरुषस्य खलु पृच्छा, आर्या । चतस्त्र अग्रमदिष्यः प्रज्ञप्ताः, तद्यथा-रोहिणी १, नवमिका २. हीः३, पुष्पवती ४, । तत्र खलु एफैकस्या देव्याः शेषं तदेव । एत्र महापुरुष. स्यापि । अतिकायस्य खलु पृच्छा, आर्याः । चतस्रः अग्रमहिष्यः प्रज्ञप्ताः, तद्यथाभुजङ्गा १, भुजगवती २, महाकच्छा ३, स्फुटा ४,। तत्र खलु एकैकस्या देव्याः शेपं तदेव । एवं महाकायस्यापि । गीतरतेः खलु भदन्त ! पृच्छा? आर्याः। चतस्रः अग्रमहिन्यः प्रज्ञप्ताः तद्यथा-सुघोषा १, विमला २, सुस्वरा ३, सरस्वती४,। तत्र खनु एकैकस्या देव्याः शेषं तदेव । एवं गीतयशसोऽपि, सर्वेषाम् एतेपां यया