________________
प्रमेयचन्द्रिका टोका श०१० ४०५ सू०१ चमरेन्द्रादीनाम् अग्रमहिषीनिरूपणम् १३५
सत् केनार्थेन भदन्त ! एग्युच्यते-नो प्रभुश्चमरः असुरेन्द्रः असुरकुमारराजश्चमरचायां राजधान्यां यावत् निर्तुम्, आर्याः । चमरस्य खलु असुरेन्द्रस्य असुरकुमारराजस्य चमरचचार्या राजधान्यां सभायां सुधर्मायां माणवकचैत्यस्तम्मेषु वज्र मयेषु गोलवृत्तनमुद्गकेषु बहूनि जिनसक्थीनि संनिक्षिप्तानि तिष्ठन्ति येभ्यः खल चमरस्य असुरेन्द्रस्य असुरकुमारराजस्य अन्येषां च बहूनाम् असुरकुमाणां देवानां च, देवीनां अर्चनीयाः, बन्दनीयाः, नमस्याः, पूजनीयाः सत्करणीयाः, सम्माननीया', कल्याणं, मङ्गलं, दैवतं, चैत्यं पर्युपासनीयाः भवन्ति तेषां प्रणिधया नो प्रभु, तत् तेनार्थेन आर्याः ! एवमुच्यते नो प्रभुश्वमरः असुरेन्द्रो यावत् राजः चमरचञ्चाय यावत् विहर्तुम् | मनुः खलु आर्याः ! चमरः असुरेन्द्रः अस्टरकुमारराजः चमरचचाय राजधान्यां सभायां सुवर्मायां चमरे सिंहासने चतुप्पटया सामानिकसहस्रैः नाशिन्यैश्च बहुभिः असुरकुमारै देवैश्व देवीभिथ सार्द्धम्, संपरिवृतो महताऽदत यावत् भुञ्जानो हिर्तुम्, केवलं परिवारर्द्धया, नौ चैत्र खलु मैथुन || सू० १ ॥
•
टीका - चतुर्थोद्देशके चायस्त्रिंशक देववक्तव्यता प्ररूपिता, अथ पञ्चमोद्देश के देवीक्क्तव्यतां प्ररूपयितुमाह-' तेणं काले' इत्यादि । ' तेणं कालेणं, तेणं समरणं रायगिहे नामं नयरे, गुणसिलए चेडए जाव परिसा पडिगया' तस्मिन् काले, तस्मिन् समये राजगृहं नाम नगरम् आसीत्, गुणशिलकं नाम चैत्यम् - उद्यानम् देवीवक्तव्यता
'तेणं कालेणं लेणं समएणं' इत्यादि ।
टोकार्थ-चतुर्थ उद्देश में गुरुस्थानीय त्रयत्रिंशक देवसंबंधी वक्तव्यता कही जा चुकी है। अब हम पांचवे उद्देशक में देवी मंबंधी वक्तव्यता का कथन किया जारहा है । 'तेण कालेणं तेणं समपण रायगिहे नामं नवरे, गुणसिलए चेहए जाब परिसा पडिगया' उस काल और उस समय में राजगृह नामका नगर था उसमें गुणशिलक नामका
દેવી વકતવ્યતા
" तेणं कालेणं तेणं समर्पण " त्याहि
ટીકા-ચેાથા ઉદ્દેશામા ગુરુ સ્થાનીય ત્રાયસ્પ્રિંશક દેવાની વાત કરવામાં આવી છે. હવે આ પ ચમા ઉદ્દેશામા દેવી વિષયક વક્તવ્યતાનું નિરૂપણુ કરવામાં
भावे छे
" तेणं कालेणं तेण समए णं रायगिद्दे नामं नयरे, गुणसिलए चेहए जाव परिसा पगिया " ते याने ते समये रामगृह नामे नगर हेतु तेमां गुष्यु शिक्ष નામે ચૈત્ય ( ઉદ્યાન ) હેતુ'. તેમા શ્રમણુ ભગવાન મહાવીર પ્રભુ પધાર્યા,