________________
भगवतीस्त्र सुहम्माए माणवए चेइयखंभे वइसमएसु गोलबहे समुग्गएसु बहओ जिसकहाओ संनिश्खिताओ चिटुंति, जाओणं चरमरस्ल असुरिंदस्त असुरकुमाररन्नो अन्नेसिं च बहूणं असुरकुमाराण देवाणय, देवीणय, अञ्चणिज्जाओ, वंदणिज्जाओ, नमसणिज्जाओ, पूणिज्जाओ, सकारणिज्जाओ, सम्माणिणज्जाओ कल्लाणं मंगलं देवयं चेइयं पज्जुबासणिज्जाओ भवंति, तेसिं पणिहाए णो पभू से तेणटेणं अज्जो ! एवं बुच्चइ-जो पभूचमरे असुरिंदे जाव राया चारचंपाए जाब विहारत्तए, पभूणं अजो! चमरे असुरिंदे असुरकुमारराया बलरच्वंचाए रायहाणीए सभाए सुहम्माए चमरलि सीहासणंसि चउसटीए लालाणियसाहस्सगह तायत्तीसाए जाव अन्नेहिब बहहिं असुरकुमारेहि देवेहिय, देवीहिय, सद्धिं संपरिवुडे महया हय जाव भुंजमाणे विहरितए, केवलं परियारिड्डीए, णो घेवणं मेहुणवत्तिय॥सू०१॥
छाया-तस्मिन् काले, तस्मिन् समये राजगृहं नाम नगरं, गुणशिलकं चैत्यं यावत वर्षत प्रतिगता। तस्मिन् काले, तस्मिन् समये,श्रमणस्य भगवतो महावीरस्य वहवोऽन्तेवासिनः स्थविराः भगवन्तः, जातिसम्पन्नाः यथा अष्टमे शतके सप्तमोदेशके यावत् विहरन्ति, ततः खलु ते स्थविराः भगवन्तो जातश्रद्धाः जातसंशयाः यथा गौतमस्वामिनो यावत् पर्युपासीनाः एवम् अवादिषुः-चमरस्य खलु भदन्त ! असुरेन्द्रस्य असुरकुमारराजस्य कति अग्रमाहिष्यः प्रज्ञप्ताः? आर्याः ! पञ्च अग्रमहिष्यः प्रज्ञप्ता:-तद्यथा-काली १, रात्रिः२, रजनी ३, विद्यत् ४, मेघा ५, तत्र खल्लु एकैकस्याः देव्याः अष्टौ अष्टौ देवीसहस्राणि परिवारः सज्ञप्तः, प्रभुः खलु भदन्त ! ताभ्य एकैका देवी अन्यानि अष्टाष्टदेवी सहस्राणि पश्चिार विकुर्वितुम् , एवमेव सपूर्वापरेण चत्वारिंशद् देवीसहस्राणि, तदेतत् त्रुडि गम् । प्रभुः खलु भदन्त ! चमरः असुरेन्द्रः अमरकुमारराजः चमरचञ्चायां राजधान्यां सभायां सुधर्मायां चमरे सिंहासने त्रुटिकेन साई दिव्यान् भोगभोगान् भुञ्जानो विहर्तुम् ? नायमर्थ समर्थः,