________________
भगवतीसूत्रे णो आसेवि हणइ । से केणटेणं अट्ठो तहेव, एवं हत्थिं सीहं, वग्धं, जाव चिल्ललगं । पुरिसेणं भंते ! अन्नयरं तसं पाणं हणमाणे किं अन्नयरं तलं पाणं हणइ, णो अन्नयरे तसे पाणे हणइ ? गोयमा ! अन्नयरंपि तसं पाणं हणइ, णो अन्नयरे वि तले पाणे हणइ । ले केणटेणं भले ! एवं वुच्चइ अन्नयर पि तसं पाणं, णो अन्नयरे वि तसे पाणे हणइ ? गोयमा ! तस्त णं एवं भवइ--एवं खलु अहं एगं अन्नयरं तसं पाणं हणामि, से णं एग अन्नयरं तसं पाणं हणमाणे अणेगे जीवे हणइ, से तेणट्रेणं गोयमा । तं चेव एए सहे दि एकगमा । पुरिसे णं भंते ! इति हणमाणे किं इसिं हणइ ? णोइसिं हणइ० गोयमा ! इसि पि हाइ, णोइसि पि हणइ से केणटेणं भंते ! एवं वुच्चइ जाव जोइसिपि हणइ ? गोयमा ! तस्ल णं एवं भवइ, एवं खल्लु अहं एगं इसिं हणानि, सेणं एणं इसिं हणमाणे अणते जीवे हणइ, से तेणटेणं निक्खेवओ। पुरिसे णं भंते ! पुरितं हणमाणे किं पुरिलवरेणं पुढे णो पुरिलवरेणं पुढे गोयमा० अहवा पुरिसवरेण य, णो पुरिसवेरेण य पुढे, अहवा पुरिसवेरेण य, णो पुरिसवेरेहि य पुढे, एवं आसं, एवं जाव चिल्ललगं जाव अहवा पिल्ललगवेरेण य, णो चिल्ललगवेरेहिय पुढे । पुरिले णं भंते ! इर्सि हणमाणे किं इसिवेरेणं पुढे, णो 'इसिवरेणं पुढे ? गोयमा ! नियमा इसिवेरेण य, णो इसिवेरेहिय पुढे ॥ सू० १ ॥