________________
“
प्रमेन्द्रका टीका श०९ ४० ३२ सू० ३ भवान्तरप्रवेशनका निरूपणम् ३. एगे वालुयप्पभाए होज्जा' अथवा तयो मध्ये एको नैरथिको रत्नप्रभायां भवति, एकोsपरो वालुकाममायां भवति २, ' जाव एगे रयणप्पभाए, एगे अहे सत्तमाए होज्जा' यावत् - एको नैरथिको रत्नमभायां भवति, एकोऽपरः पङ्कमभायां भवति ३ | अथवा एको नैरयिको रत्नप्रभायां भवति, एकोऽपरो धूमप्रभायां भवति ४ । अथवा एको नैरयिको रत्नप्रभायां भवति, एकोऽपरो नैरथिकस्तमायां भवति, ५ । अथवा एको नैरयिको रत्नप्रभायाम्, एकोऽपरो नैरयिकः अधः सप्तम्यां भवति ६ । अवाएगे सकरपभाए, एगे वालुयपभाए होज्जा ' अथवा एको नैरयिकः शर्कराप्रभायां भवति, एकोऽपरो वालुकाममायां ७, ' जाव अहवा एगे सकरप्पभाए, एगे अहेसतमाए होज्जा' यावत् अथवा एको नैरयिकः शर्करापभायाम्, - एगे रयणप्पभाए, एगे वालुयप्पभाए होज्जा २ ) अथवा - एक नैरयिक नैरयिकभव में प्रवेश करता हुआ रत्नप्रभा पृथिवी में उत्पन्न हो जाता है- एक दूसरा वालुकाप्रभा में उत्पन्न हो जाता है २, (जाब एंगे रयणप्पभाए एगे अहे सत्तमा ६ ) अथवा - एक नैरयिक रत्नप्रभा में उत्पन्न हो जाता है, एक दूसरा पङ्कप्रभा में उत्पन्न हो जाता है ३, अथवा एक नैरयिक रत्नप्रभा में उत्पन्न हो जाता है, दूसरा नारक धूमप्रभा में उत्पन्न हो जाता है ४, अथवा - एक नैरधिक रत्नप्रभा में उत्पन्न हो जाता है और एक दूसरा नारक तमा पृथिवी में उत्पन्न हो जाता है ५ अथवा - एक नैरयिक रत्नप्रभा में उत्पन्न हो जाता है और दूसरा एक नारक अधः सप्तमी में उत्पन्न हो जाता है, ६ अहवा - एगे सकरप्पभाए, एगे वालुपप्पभाए होज्जा ) अथवा - एक नारक शर्कराप्रभा में और एक दूसरा वालुकाप्रभा में उत्पन्न हो जाता है ७, ( जाव अहवा एगे सक्करथाय छे. ( अहवा एगे रयणनभाए, एगे बालुयप्पभाए होज्जा ) ( २ ) अथवा એક નારક રત્નપ્રભામાં ઉત્પન્ન થાય છે અને બીજો એક નારક વાલુકાપ્રભામાં उत्पन्न थाय छे. ( जाव एगे रयणनभाए एगे अहे सत्तमाए होज्जा ) (3) अथवा એક નારક રત્નપ્રભામાં ઉત્પન્ન થાય છે અને ખીજે નારક પકપ્રભામાં ઉત્પન્ન થાય છે. (૪) અથવા એક નારક રત્નપ્રભામાં ઉત્પન્ન થાય છે અને ખીજો ધૂમપ્રભામાં ઉત્પન્ન થાય છે અને બીજો તમઃપ્રભામાં ઉત્પન્ન થાય છે. (૫) અથવા એક નારક રત્નપ્રભામાં ઉત્પન્ન થાય છે (૬) અથવા એક નારક રત્નપ્રભામાં ઉત્પન્ન થાય છે અને બીજો નીચે સાતમી ( તમસ્તમપ્રભા ) નરકમાં ઉત્પન્ન થાય છે.
( अहवा एगे सक्करभाए, एगे बालुभाए होज्जा ) (७) अथवा मे नार शशलामा भने जीले नार वासुप्रलामा उत्पन्न थाय छे. ( जात्र