________________
'प्रमेयचन्द्रिका टीका०श०९३०३३ खू० ९ जमालेदक्षा निरूपणम्
५०३
पुरिसे सद्दवे, सदावेत्ता एवं क्यासी ' ततः खलु तस्य जमालेः क्षत्रियकुमारस्य पिता कौटुम्बिकपुरुपात्र आज्ञाकारिपुरुवान् शब्दयति- आह्वयति, शब्दयित्वाआहूय एव वक्ष्यमाणप्रकारेण अत्रादीत् - ' विष्यामेव भो देवाणुपिया ! खत्तियकुडग्गामं नगरं समितरवाहिरियं आमियं संमज्जिवलित्तं सिंघाडगतिय चउक्कचच्चरच उम्मुहमहा पदपदेसु जहा उबचाइए जाव पञ्चपिणंति ' भो देवासुप्रियाः ! क्षिप्रमेत्र शीघ्रातिशीघ्रमेव क्षत्रियकुण्डग्रामं नगरं साम्यन्तरवाद्यम् - सहाभ्यन्तरेण आभ्यन्तरभागेन वाह्येन वहिर्भागेन च यत्तत्तथा साभ्यन्तरबाह्यम् उदकेन आसिक्तम्, संमार्जनिकादिना संपार्जितम् गोमयादिना चोपलिप्त यत्तत्तथा शुद्राटक त्रिकचतुष्कचत्वर चतुर्मुखमहापथपथेषु शङ्गाटकासंबंधी वक्तव्यताका कथन किया है ' तरणं तस्स जमालिस्ट खत्तिय कुमारस्त पिया कोडु बियपुरिसे सहावेह ' इसके बाद उस क्षत्रिय कुमार जमालिके पिताने कौटुम्बिक - आज्ञाकारी पुरुषोंको बुलाया - 'स. दावेत्ता एवं वयामी' और बुला करके उसने उनसे ऐसा कहा - 'खि पामेव भो देवाणुपिया ! खत्तियकुंडग्गामं नगरं सभितर बाहिरियं आसियसंमज्जिओ वलिप्तं सिघाउन-तिग चउक्क चच्चरचउम्मुहमहापहप हेसु जहा उववाहए जाव पच्चपिणंति ' हे देवानुप्रियों ! तुम लोग शीघ्रातिशीघ्र ही क्षत्रियकुण्डग्राम नगरको भीतर बाहर उदकसे सिंचवा बुहारी आदिले संमार्जित कराओ और गोमय आदिसे उसे लिपाओ तथा उसके शृंगाटक त्रिक चतुष्क, चत्वर, चतुर्मुख सहापथ ए प इन सब रास्ताओं में जैसा कि औपपातिक सूत्र में वर्णन
या सूत्रां वन युछे, " तणं तस्स जमालिस खत्तियकुमारस्स पिया कोडु प्रियपुरिसे सदाचेइ " माझीने दीक्षा क्षेत्रानी अनुमति साथीने तेना પિતાએ કૌટુમ્બિક આજ્ઞાકારી પુરુષાને મેલાવ્યા, " सहावेत्ता एवं वयासी " अने तेमने या अभा - " खिप मेत्र भो देवाणुपिया ! खत्तियकुडंग्गा नयर सभितर बाहिरियं आसियसंमज्जिओ लित्तं सिंघाडग-तिग- चउक्कचच्चरचउम्मुह महापहपहेसु जहा उवाइप जाव पच्चपिणंति " डे हेव तुप्रियो ! આપ જલ્દીમાં જલ્દી ક્ષત્રિયકુંડગ્રામ નગરની અંદર અને બહાર પાણી છંટાવા, તેને વાળીઝૂડીને સાફ કરાએ, અને છાણુ આદિથી તેને લીંપાવે તથા તેના श्रृगार, त्रिम्, अतुष्षु, यत्वर, यतुर्मु, महापथ भने यथ, से भागेनि ધજાએ અને પત કાએથી શણગારા ” આ વિષયનું વન ઔપપાતિક સૂત્રમાં કહ્યા પ્રમાણે સમજવું, અહી यावत् " पद्दथी नाथेना सूत्रपाठ ग्रह १२
66