________________
;
?
1
प्रमेन्द्रका टीका शे० ९ ० ३ ० ३ भवान्तरप्रवेशन कनिरूपणम् २९ एक धूममभायाम् एकस्तमायां भवति२९ । अथवा एको वालुकामभायाम्, एको धूमप्रभायाम्, एकोऽधः सप्तम्यां भवति ३० । अथवा एको वालुकापभायाम् एकस्तमायान्, एकोऽधः सप्तम्यां भवति ३१ । अथवा एकः पङ्कममायाम्, एको धूममभायाम् एकस्तमायां भवति ३२ | अथवा एकः पङ्कमभायाम्, एको धूमप्रभायाम्, एकोऽधः सप्तम्यां भवति ३३ । अथवा एकः पङ्कप्रमायाम्, एकस्तमायाम्, एकोऽधःसप्तम्यां भवति ३४ | अथवा एको धूमप्रभायाम् एकस्तमाग्राम्, एकोऽधः सप्तम्यां भवति ३५ । चत्वारो भदन्त ! नैरयिकाः नैरयिकप्रवेशन केन प्रविशन्तः किं रत्नप्रभायां भवंति ? पृच्छा, गाङ्गेय ! रत्नप्रभायां वा भवन्ति, यावत् अधःसप्तम्यां वा भवन्ति ७ । अथवा एको रत्नप्रभायाम्, त्रयः शर्करामभायां भवन्ति । अथवा एको रत्नप्रभायां त्रयो वालुकामभायां भवन्ति, एवं यावत् अथवा एको रत्नमभायां त्रयोऽधः सप्तम्यां भवन्ति ६ । अथवा द्वौ रत्नमभायां, द्वौ शर्करामभायां भक्तः, एवं यावत् अथवा द्वौ रत्नमभायाम्, द्वौ अधः सप्तम्यां भवतः १-२ । अथवा यो रत्नप्रभायाम्, एकः शर्करामभायां भवति, एवं यावत् अथवा त्रयो रत्नमभायाम्, एकोऽधः सप्तायां भवति १८ । अथवा एकः शर्कराप्रभायां त्रयो वालुकाप्रमाणं भवन्ति, एवं यथैव रत्नप्रभायाः उपरिमैः समं चारितं तथा शर्कराप्रमाया अपि उपरिमैः समं चारयितव्यम् ५, एवम् एकैकया समं चारयितव्यम्, यावत् अथवा त्रयस्तमायाम् एकोऽधः सप्तम्यां भवति, १२-६-३(६३) अथवा एको रत्नप्रभायाम्, एकः शर्करामभायाम्, द्वौ वालुकाममायां भवतः । अथवा एको रत्नप्रभायाम्, एकः शर्कराप्रभायाम्, द्वौ पङ्कप्रभायां भवतः, एवं यात्रत् - एको रत्नमभायाम् एकः शर्करामभायां द्वौ अधः सप्तम्यां भवतः५। अथवा एको रत्नप्रभायाम्, द्वौ शर्कराप्रभयाम्, एको बालुकाप्रभायां भवति, एवं यावत् अथवा एको रत्नप्रभायां द्वौ शर्कराममायाम् एकोऽधःसप्तम्यां भवति १० । अथवा द्वौ रत्नमभायाम्, एकः शर्करामभायामू, एको बालुकाप्रभायां भवति एवम् यावत् अथवा द्वौ रत्नमभायाम्, एकः शर्कराप्रभायाम्, एकोऽधः सप्तम्यां भवति१५ | अथवा एको रत्नप्रभायाम्, एको वालुकामभायाम्, द्वौ पङ्कमभायां भवतः, एवं यावत् अथवा एको रत्नप्रभायाम्, एको वालुकाप्रभायाम्, द्वौ अधः सप्तम्यां भवतः ४ । एवम् एतेन गमेन यथा त्रयाणां त्रिकयोगस्तथा भणितव्यः, यावत् अथवा द्वौ धूममभायाम् एकस्तमायाम्, एकोऽधःसप्तम्य भवति १०५ अथवा एको रत्नममायाम्, एकः शर्करामभायाम्, एको वालुकाप्रभायाम्, एकः पङ्कमभायां भगति १ । अथवा एको रत्नप्रभायाम् ।
एकः शर्कराप्रमायां, एको वालुकाप्रमायाम्, एको धूमप्रभायां भवति । अथवा एको रत्नप्रमायाम्, एकः शर्करामभायाम्, एको वालुकाममायाम् एकस्तमायां भवतिस