________________
प्रमैयान्द्रका टीश०९३०३२ सू० १० भवान्तरप्रवेशनकनिरूपणम् १९५ वालयप्पभाए होज्जा, एवं एएणं कमेणं एक्केको रयणप्पभाए संचारेय.वो जाव अहवा संज्जा रयणप्पभाए, संखेज्जा सक्करप्पभाए, संखेज्जा वालुयप्पभाए होज्जा, जाव अहवा संखेज्जा रयणप्पभाए, संखेज्जा सस्करप्पभाए, संखेज्जा अहेसत्तमाए होज्जा, अहवा एगे रयणप्पाए, एगे वालयप्पभाए, संखेज्जा पंकप्पभाए होज्जा, जाव अहवा एगे रयणप्पभाए, एगे वालुयप्पभाए, संखेज्जा अहेसत्तमाए होज्जा,अहवा एगे रयणप्पभाए, दो वालुयप्पभाए, संखेज्जा पंकप्पभाए होज्जा, एवं एएणं कमेणं तिया संजोगो चउक्कसंजोगो जाव सत्तसंजोगो य जहा दसण्हं तहेव भाणियवो पच्छिमो आलावगो सत्तसंजोगस्स अहवा संखेज्जा रयणप्पभाए संखेज्जा सकरप्पभाए, जाव संखेज्जा अहेसत्तमाए होज्जा ॥ सू० १०॥
छाया-संख्येयाः भदन्त ! नैरयिकप्रवेशकेन प्रविशन्तः पृच्छा, गाङ्गेय ! रत्नप्रभायां वा भवन्ति, यावत् अधःसप्तम्यां वा भवन्ति ७। अथवा एको रत्नभभायां, संख्येयाः शक रामभायां भवन्ति, एव यावत् अथवा एको रत्नप्रभायां 'संख्येयाः अधःसप्तम्यां भवन्ति, अथवा द्वौ रत्नममायां, संख्येयाः शर्क राप्रभायां वा भवन्ति, एवं यावत् अथवा द्वौ रत्नप्रभायां संख्येया अधःसप्तम्यां भवन्ति, अथवा त्रयो रत्नपभायां, संख्येयाः शर्क राममायां भवन्ति, एवम् एतेन क्रमेण एकैका संचारयितव्यो, यावत् अथवा दश रत्नप्रभायाम् संख्येयाः शर्क रामभायां भवन्ति, एवं यावत् अथवा दश रत्नप्रभायां संख्येया अधःसप्तभ्यां भवन्ति, अथवा संख्येयाः रत्नमभायाम् , संख्येयाः शर्करामभायां भवन्ति, यावत् अथवा संख्येया रत्नमभायां, संख्येयाः अध सप्तम्यां भवन्ति, अथवा एकः शर्क रामभायाम् , संख्येयाः वालुकामभायां भवन्ति, एवं यथा रत्नप्रभाया उपरिमपृथिवीभिः समं संचारिताः, एवं शर्क राप्रभाया अपि उपरिमपृथिवीभिः समं चारयितव्याः, एवम् एकैका पृथिवी उपरिमपृथिवीभिः समं चारयितच्या यावत् अथवा संख्येया