________________
१६२
भगवती सूत्रे
१०५, त्रिसंयोगे पञ्चाशदधिकशतत्रयम् ३५०, चतुष्कसंयोगे सार्धशतत्रयम् ३५०, पञ्चसंयोगे पञ्चाधिकशतम् १०५, पट्कसंयोगे सप्त, ७ इति एवम् - ७ + १०५ ३५०+३५०-११०५+७ = ९२४ इति पण्णां नैरयिकाणां सर्वे चतुर्विंशत्यधिकनवंशतभङ्गाः भवन्तीति ॥ ०५ ॥
पड् नैरयिकाणां कोष्ठकमिदम् -
पण्णाम् एकसंयोगे
द्विक्संयोगे
त्रिसंयोगे
"
93
," चतुष्कसंयोगे
पञ्चकसंयोगे
""
पट्क संयोगे सर्वसंमेलने
"
७
१०५
३५०
३५०
१०५
७
९२४ भङ्गाः
मूलम् - सत्त भंते! नेरइया नेरइयप्पवेसणएणं पविसमाणा पुच्छा, गंगेया ! रयणप्पभाए वा होज्जा जाव असत्तमाए वा होज्जा ७ | अहवा एगे रयणप्पभाए, छ सक्करप्पभाए होज्जा, एवं एएणं कमेणं जहा छण्हं दुया संजोगो तहा सत्तण्ह वि, भाणियां, नवरं एगो अन्भहिओ संचारिज्जइ, सेसं तं चेत्र, तियासंजोगो, चउक्कसंजोगो, पंच संजोगो, छक्कसंजोगो य, छण्हं जहा, तहा - सत्तण्हं वि, भाणियव्वो, नवरं एक्केको, अन्भहिओ संचारयेव्वो जाव छक्कगसंजोगो अहवा दो सक्करपभाए, एगे वालुयप्पभाए, जाव एगे अहे
संयोग के ३५० भंग, चतुष्क संयोग के ३५० भंग, पंचक संयोग के १०५ भंग और षट्रक संयोग के ७ भंग जोड़कर कुल ९२४ भंग होते हैं ॥ स्रु० ५ ॥
સચેાગી ભગ ૩૫૦, ચતુષ્કસચેાગી ભંગ ૩૫૦, ૫ંચકસચેાગી ભગ ૧૦૫ અને ષટ્કસ ચેાગી ભંગ ૭ થાય છે. તે ખયાં મળીને કુલ ૯૨૪ ભંગ થ ય છે. સુ. પ