________________
७२४
भगवती
श्रुत्वा प्रतिपन्नावधिज्ञानिविशेषवक्तव्यता ।
इतः पूर्वं केवलिमभृतिभ्यो धर्मादिप्रवचनाश्रवणेऽपि धर्मान्तरायिकादीनांक्षयोपशमे धर्मादिलाभस्य तत्क्षयोपशमाभावे च धर्मादिलाभाभावस्य च वक्तव्यतोक्ता, अथ केवल्यादि सकाशाद् धर्मादिमवचनश्रवणेऽपि क्षयोपशमे सत्येव तल्लाभ इति तल्लाभविशेषवक्तव्यतां प्ररूपयितुमाह- 'सोच्चा णं ' इत्यादि ।
मूलम् - सोच्चा णं भंते! केवलिस्स वा जाव तप्पक्खियउवासियाए वा केवलिपण्णत्तं धम्मं लभेज्जा सवणयाए ? गोयमा ! सोच्चा णं केवलिस्स वा जाव अत्थेगइए केवलिपन्नत्तं धम्मं, एवं जा चेव असोच्चाए वक्तव्वया सा वेव सोच्चाए वि भाणियव्वा, नवरं अभिलावो सोच्चेति, सेसं तं चैव निरवसेसं जाव जस्स णं मणपज्जवनाणावर णिज्जाणं कम्माणं खओव समे कडे भवइ, जस्स णं केवलनाणावर णिज्जाणं कम्माणं ख कडे भवइ, सेणं सोच्चा केवलिस्स वा जाव उवासियाए वा केवलिपण्णत्तं धम्मं लभेज्जा सवणयाए, केवलं बोहिं बुज्झेज्जा जाव केवलनाणं उप्पाडेज्जा, तस्स णं असं-- अटुमेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणस्स पगइभक्ष्याए तहेव जाव गवेसणं करेमाणस्स ओहिणाणे समुप्पज्जइ, सेणं तेणं ओहिणाणेणं समुप्पण्णेणं जहण्णेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं असंखेज्जाई अलोए लोयप्पमाणमेत्ताई खंडाई जाणइ, पासइ । से णं भंते! कइ लेस्सासु होज्जा ? गोयमा ! छसु लेस्सासु होज्जा, तं जहा - कण्हलेस्साए, जाव सुक्कलेस्साए । सेणं भंते! कइसु णाणेसु होज्जा ? गोयमा ! तिसु वा चउसु वा होज्जा, तिसु होज्जमाणे आभिणिवोहियनाणसुयनाण-- ओहिनाणेसु होज्जा । चउसु होज्जमाणे आभिणिबोहि