________________
५३२
भगवतीसूत्रे पणेणं अटारससागरोवमाइं वासपहत्तमभहियाइं उकोसेणं अणंतं कालं वणस्सइकालो । देसबंधंतरं जहण्णेणं वासपुहत्तं, उक्कोसेणं अणंतं कालं वणस्सइकालो एवं जाव अच्चुए, नवरं जस्स जा जहनिया ठिई सा सबबंधंतरं, जहण्णेणं वासपुहत्तसम्भाहिया कायव्वा, सेसं तं चेव । गेवेजकप्पाईय० पुच्छा, गोयसा! सबबंधंतरं जहणेणं बावीसं सागरोबमाई वासपुहत्त. मन्महियाई, उक्कोसेणं अणंतं कालं वणल्लइकालो । देसबंधंतरं जहणणेणं वासपुहुत्तं, उक्कोसेणं वणस्सइ कालो। जीवस्स णं अंते! अणुत्तरोववाइय० पुच्छा, गोयमा ! सबबंधंतरं जहण्णेणं एकतीस सागरोचमाई चासपुहत्तमाहियाई, उकोलेणं संखेज्जाइं सागरोवमाइं। देसबंधंतरं जहण्णेणं वासपुहुतं उक्कोसेणं संखेजाइं सागरोवमाई। एएसि णं भंते! जीवाणं वेउब्वियसरीरस्स देसबंधगाणं सबबंधगाणं, अबंधगाण य, कयरे कयरेहितो जाव विसेसाहियावा ? गोयमा ! सव्वत्थोवा जीवा वेउव्वियसरीरस्स सव्वबंधगा,देशबंधगा असंखेज्जगुणा, अबंधगा अणंतगुणा।।सू॥६॥
छाया-जीवस्य खलु भदन्त ! वायुकायिकत्वे नो वायुकायिक्त्वे पुनरपि वायुकायिकत्वे वायुकायिकैकेन्द्रियवैक्रियशरीरप्रयोगबन्धान्तरपुच्छा, गौतम ! सर्ववन्धान्तरं जघन्येन अन्तर्मुहूर्तम् , उत्कर्षेण अनन्तं कालं वनस्पतिकालः, एवं देशवन्धान्तर__सूत्रार्थ-(जीवस्स णं भंते ! वाउकाइयत्ते नोवाउकाइयत्ते पुणरवि वाउकाइयत्ते वाउचाइय एगिदिय वेउव्वियसरीरप्पओगबंधंतरं पुच्छा) हे भदन्त ! कोई जीव वायुकायिक में हो और फिर मर कर वह वायुकायिक के सिवाय दूसरे जीवों में उत्पन्न हो जाय सूत्राथ-(जीवस्स णं भते! वाउकाइयत्त नो वाउकाइयत्ते पुणरवि थाउकाइयत्ते,वाउकाइयएगिदिय वेब्विय सरीरप्पओगवधतर पुच्छा) सह-त! 4 वायुयिामा ઉત્પન્ન થયે હેય. ત્યાંથી મરીને તે વાયુકાયિક સિવાયની કે અન્ય પર્યાયમાં ઉત્પન્ન