SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २७६ भेगवती यट्टा' क्षेत्रतः क्षेत्रापेक्षया अनन्ता लोकाः, असंख्येयाः पुद्गलपरिवर्ताः, पृथिवीफायिकैकेन्द्रियौदारिकशरीरप्रयोगस्य सर्ववन्धान्तरमुत्कृष्टेन भवति, तेणं पोग्गलपरियट्टा आवलियाए असंखेज्जइभागो' ते खलु पुद्गलपरिवर्ताः आवलिकाया असंख्येयभागो भवति अत्र च ( उत्कृप्टेन अनन्तं कालम् ) इत्यत्र कालानन्तत वनस्पतिकायस्थितिकालापेक्षया बोध्यम् , अनन्तकालविभजनार्थमुक्तम्-'अनन्ता उत्सर्पिण्यवसर्पिण्यः' इति, तस्यानन्तस्य कालस्य समयेषु उत्सर्पिण्यवसर्पिणीवसमयैरपहियमाणेषु अनन्ता उत्सर्पिण्यवसर्पिण्यो भवन्ति इति, इदं च कालापेक्षयो. क्तम् , क्षेत्रापेक्षया तु 'अनन्ता लोकाः' इत्युक्तम् , अयमर्थः-तस्यानन्तकालय समयेषु लोकाकाशैरपहियमाणेषु अनन्ताः-लोका भवन्ति, तत्र कियन्तः पुद्गलन्तलोक असंख्यात पुद्गल परावर्तरूप होता है । (ते णं. पोग्गलपरियहा आवलियाए असंखेज्जइभागो) वे पुद्गल परावर्त आवलिका के असं. ख्यातभाग प्रमाण होते हैं। यहां उत्कृष्ट से जो अनन्तकाल रूप समय कहा गया है वह वनस्पति काय की स्थितिकाल की अपेक्षा से कहा गया है । उस अनन्त काले को किस रूप से लेना चाहिये इसके लिये "वह काल अनन्त उत्सपिणी अवसर्पिणीरूप यहां लेना चाहिये। ऐसा कहा गया है। क्योंकि अनन्तकाल के समयों में अनन्त उत्सर्पिणी और अनन्त अवसर्पिणी हो जाती हैं। यह कथन काल की अपेक्षा से किया गया है । “अनन्तलोका" ऐसा कथन क्षेत्र की अपेक्षा से किया गया है। क्यो कि लोकाकाशों से अपहियमाण उन अनन्तकाल के समयों में अनन्तलोक आ जाते हैं। वहां कितने पुद्गलपरावर्त होते हैं ? इस प्रश्न के मतर मनत-मसच्यात पुरस परापत ३५ डाय छे. ( तेणं पोग्गलपरियट्टा आवलियाए असंखेज्जइभागो) ते पुस ५२रावत मासिन असण्यात ભાગ પ્રમાણ હોય છે. અહીં ઉકૃષ્ણની અપેક્ષાએ જે અનંત કાળરૂપ સમય કહ્યો છે, તે વનસ્પતિકાયના સ્થિતિકાળની અપેક્ષાએ કહ્યો છે. તે અનંતકાળને કેવા રૂપે ગ્રહણ કરવું જોઈએ તે બતાવવા માટે એવું કહેવામાં આવ્યું છે કે તે કાળ અનંત ઉત્સર્પિણું અવસર્પિણરૂપ અહી સમજે.” કારણ કે અનંતકાળના સમયેમાં અનંત ઉત્સર્પિણ અને અનંત અવસર્પિણી થઈ જાય छ. २मा ४थन जनी मपेक्षा ४२वामा माव्युं छे. “ अनन्ता लोका" मा કથન ક્ષેત્રની અપેક્ષાએ કરવામાં આવ્યું છે, કારણ કે લોકાકોશોથી અપહિયમાણ તે અનંત કાળના સમયેમાં અનંતક આવી જાય છે. ત્યાં કેટલાં પુલ પરાવર્ત થાય છે?
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy