________________
१६०
भगवतीसो औदारिकशरीरबन्धसम्बन्धः, आहारव शरीरसर्वबन्धैः सह औदारिकशरीरबन्धसम्बन्धः, आहारकशरीरदेशबन्धैः सह औदारिकशरीरबन्धसम्बन्धः, तेज सशरीरदेशबन्धकैः सह औदारिकशरीरसम्बन्धः, औदारिकशरीरं देशबन्धकम् सर्वबन्धक वा ? वैक्रियशरीरं बन्धकम् अबन्धकं वा, कार्मणशरीर बन्धकम् अबन्धकं वा । देशवन्धकम् अवन्धकं वा ? कार्मणशरीरस्य देशबन्धकैः सह औदारिकशरीरबन्धकस्य सम्बन्धः, शरीरस्य देशबन्धक सर्वबन्धकाबन्धकाल्पवहुत्ववक्तव्यतेति ।
___ अष्टमोद्देशकान्ते सूर्यचन्द्रादिज्योतिष्काणां वक्तव्यता प्ररूपिता, सा च वैनसिकीरूपा, अतो क्षेत्र सिकं प्रायोगिकं च बन्धं प्रतिपिपादयिपन् नवमोद्देशकमारभते- काविहे णं भंते !' इत्यादि !
मूलम्-कइविहे गं भंते ! बंधे पण्णत्ते ? गोयमा ! दुविहे बंधे पण्णत्ते, तं जहा-पयोगबंधे य वीससावंधे य ॥सू० १॥
छाया-कनिविधः खलु भदन्त ! बन्धः प्रज्ञप्तः ? गौतम ! द्विविधो बन्धः प्रज्ञप्तः, तद्यथा-प्रयोगवन्धश्च, विस्तसावन्धश्च ।। मू० १ ॥ का संबंध देशवन्धों के साथ औदारिक शरीरबंध का संबंध आहारक शरीर के सर्वबंधों के साथ औदारिक शरीर वध का संबंध आहारक शरीर के देशबंध के साथ औदारिक शरीरबंध का संबंध तैजसशरीर के देशबंधक के साथ औदारिक शरीर का संबंध औदारिक शरीर देशय धक है या सर्वबंधक है ? वैक्रियशरीर बंधक है अथवा अव धक है-कर्मणशरीर बंधक है या अबंधक है ? देशबंधक है अथवा अवधक है ? कार्मणशरीरके देशबंधकोंके साथ औदारिक शरीर घंधका संबंध शरीर के देशबंधक, सर्वबंधक और अबंधक इनके अल्पबहुत्वका कथन । 'कइविहे णं भंते ! बंधे पण्णत्ते ?' इत्यादि।
सूत्रार्थ-(कइविहे णं भंते ! बंधे पण्णत्ते ) हे भदन्त ! बंध कितने શરીર બન્ધનો સંબંધ, આહારક શરીરના સર્વબોની સાથે દારિક શરીર બંધનો સંબંધ, તૈજસ શરીરના દેશબન્ધકની સાથે ઔદારિક શરીરનો સંબંધ
દારિક શરીર દેશબંધક છે કે સર્વજન્યક છે? વૈકિય શરીરબન્ધક છે કે અબંધક છે? કામણ શરીરબંધક છે કે અબંધક છે ? દેશબંધક છે કે અબંધક છે? કામેશ શરીરના દેશબંધકની સાથે ઔદારિક શરીર બ ધને સંબંધ, શરીરના દેશબંધક, સર્વબન્ધક અને અબંધકના અલ્પબહત્વનું કથન.
( कइ विहेण भंते ! बंधे पण्णत्ते १) त्याहिसूत्राय-(का विहेणं भंते ! बंधे पण्णत्ते ? ) रु १६ ! vi eat