SearchBrowseAboutContactDonate
Page Preview
Page 767
Loading...
Download File
Download File
Page Text
________________ म. टीका श.८ उ.७ म.१ पद्वेषक्रियानिमित्तकान्यतीर्थिकमतनिरूपणम् ७६७ . भगवंतो'तस्मिन् काले तम्मिन् समये श्रमणम्य भगवतो महावीरस्य वह्वोऽन्तेवामिनः शिप्याः स्थविरा भगवन्तः 'जाड संपन्ना, कुलप्पन्ना, जेहा विनियसए जात्र जीवियासामरणभयविप्पमुक्का' जातिसम्पन्ना सुविशुद्धमाठवंशयुक्ताः कुलसम्पन्नाः मुविशुद्धपितृवंशयुक्ताः यथा द्वितीयशतके यावत् पञ्चमोदेशके प्रतिपादितास्तथैव जीविताशामरण भयविनमुक्ताः जीवनवाञ्छामरणभयाभ्यां विप्रमुक्ताः-रहिताः 'समणस्स भगवओ महावीरस्स अदूरमामंते उढ़ जाणू अहोमिरा झाणकोहो गया' श्रमणस्य भगवतो महावीरस्य अदूरसामन्ते नातिदूरे नातिममीपे उचितस्थाने ऊध्र्वजानवः ऊर्धानि जाननि येषां ते ऊध्वजानवः-उत्कुटुसासनवन्तः, अधः गिरस:-अधोमुखाः नोचे न तिर्यक् क्षिप्तदृष्टयः, ध्यानकोष्ठोपगता:-ध्यान कोष्ट इव ध्यानकोष्ठः तमुपगताः यथा कोष्टगतं धान्यं विकीणे न भवति तथैव ध्यानगता इन्द्रियान्तःकरणवृत्तयोवहिन यानि इति भावः, नियन्त्रितचित्तवृत्तिमन्त इत्यर्थः 'संजमेण तवमा अप्पाणं भावेमाणा जाव विहरति । संयमेन वओं महावीरस्स बहवे अंतेवासी थेग भगवतो' उस काल और उस समय में श्रमण भगवान के अनेक शिष्य स्थविर भगवन्त 'जाइसंपन्ना, कुलसंपन्ना जहा बितियसए जाव जीवियासामरणभयविप्पमुक्का' जो कि जातिसंपन्न थे, कुलसंपन्न थे, जैसा कि द्वितीय शतक में यावत्-पंचम , उद्देशक में कहा गया है उसी तरह से जीवित की आशा और मरण के भय से रहित थे, और जो श्रमण भगवान महावीर के अदरसामंते उड्ढं जाणू अहोसिरा झाणकोहोवगया' न अतिसमीप और न अतिदूर-किन्तु यथोचित स्थान पर उत्कुट आसन से नीचामुख किये बैठे थे तथा ध्यानरूप कोठे में जो प्राप्त हुए थे-और 'सजमेणं तवसा अप्पाणं भावेमाणा जाब विहरंति' तेणं समएणं समणस्स भगवओ महावीरम्स बहवे अंतेवासी थेरा भगवंतो' તે કાળે અને તે સમયે શ્રમણ ભગવાન મહાવીરના અનેક શિષ્ય સ્થવિર ભગવાને 'जोइसंपन्ना, कुल संपन्ना जहा वितियसए जाव जीवियासामरणभयविप्पमुक्का' જાતિ સ પન્ન, ગુણસંપન્ન આદિ ગુણોવાળા હતા બીજા શતકના પાંચમા ઉદેશકમાં તેમના જે ગુણ દર્શાવ્યા છે તે અહી ગ્રહણ કરવા “તએ જીવનની આશા અને મરણના अयथी रहित ता,' मही सुधीनु समस्त ४थन घडएर ४२७ 'अदरसामंते उह जाणू अहो सिरा ज्ञाणकाहीवगया' मेवा' ते २य१ि२ मत। मडावी२ अनुया અતિ દૂર પણ નહી અને અતિ નજીક પણ નહી એવા ઉચિત સ્થાને, ઉત્કટ આસને (બન્ને ઘૂંટણે ઊંચા રાખીને) નીચું મસ્તક કરીને ધ્યાનરૂપ કોઠામાં (એકાગ્રતાપૂર્વકના यितनमा) 'संजमेणं तवसा अप्पाणं भावेमाणा 'जाव विहरति प्रवृत्त ययेक्षा
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy