SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ५८ भगवतोमुत्रे पष्टयधिकशतं भेदाः भवन्ति, तथाहि-प्रथमे दण्डके कथितानां जीवानाम् ८१ एकाशीतिभेदानां मध्ये संमूच्छिममनुष्यमिन्नानाम् अशीतिजीवानां पर्याप्तकापर्याप्तकभेदेन १६० पष्टयुत्तरशतं भेदाः, संमूछिममनुण्यस्य च अपर्याप्तकनामैको१ भेदः, इति सर्वमेलनेन १६१ एकपष्टयुत्तरशतं भेदा भवन्तीति ।मु०३।। मूलम् -- जे अपज्जत्तासुहमपुढवीकाइयगिदियपओगपरिणया ते ओरालियतेयाकम्मगलरीरप्पओगपरिणया, जे पज्जत्तासुहम० जाव परिणया ते ओरालियतेयाकम्मगसरीरप्पओगपरिणया, एवं जाव चउरिदिया पजन्ता, नवरं जे पजत्तवायरवाउकाइयएगिदियपओगपरिणया ते ओरालियवेउवियतेयाकम्मसरीर-जोव-परिणया, सेसं तं चेव । जे अपज्जत्तरयणप्पभापुढविनेरइयपंचिंदिय पओगपरिणया ते वेउवियतेयाकम्मसरीरप्पओगपरिणया। एवं पज्जत्तया वि । एवं जाव अहे सत्तमा । जे अपज्जत्तगसमुच्छिम जलयर-जावपरिणया ते ओरालियतेयाकस्मासरीर-जाँव-परिणया । एवं पजत्तगा वि । गब्भवक्कंतिया अपज्जत्तया एवं चेव । पज्जत्तया णं एवं चेव, नवरं सरीरगाणि चत्तारि जहा वायरवाउदण्डको कथित जीवोंके ८१ भेदोंके बीच में संमृच्छिम मनुष्योंसे भिन्न ८० जीवोंके पर्याप्तक और अपर्याप्तकके खेदसे १६० भेद होते हैं तथा संमूच्छिम मनुष्यका एक अपर्याप्तक भेद ही होता हैं इस तरह सब मिलकर १६१ भेद हो जाते हैं ॥३॥ ભેદે નીચે પ્રમાણે છે- પહેલા દડકમાં જીવના જે ૮૧ ભેદો કહ્યા તેમાથી સંમૂરિછમમનુષ્ય સિવાયના ૮૦ જીવોમાં પર્યાપ્તક અને અપર્યાપ્તકના ભેદથી ૧૬૦ ભેદ થાય છે સ મૂર્છાિમનુષ્યમાં એક અપર્યાપ્તક ભેદ જ હોય છે. આ રીતે બધા મળીને ૧૬૧ ભેદ થાય છે સૂ૦ ૩
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy