SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श. ८ उ. १ मृ. २४ सूक्ष्मपृथ्वीकायस्वरूपनिरूपणम् २५७ स स्थानपरिणतानि यावत्-वृत्तस स्थान - त्र्यस्त्रसंस्थानचतुरस्रसंस्थान-आयतसंस्थानपरिणतानि भवन्ति ॥स. २३॥ प्रयोगादिपरिणतपुद्गलद्रव्याल्पबहुत्ववक्तव्यतामाहअथ प्रयोगादिपरिणतानां पुद्गलद्रव्याणामल्पवहुत्वसाह-एएसि णं संते' इत्यादि । __ मूलम्-एएसि णं भंते ! पोग्गलाणं, पओगपरिणयाणं, सीसापरिणयाणं, वीससापरिणयाण य कयरे कयरहितो जाव विलेसा हिया वा? गोयमा ! सहत्थोवा पोग्गला पओगपरिणया, मीसापरिणया अणंलगुणा, वीससापरिणया अणंतगुणा, सेवं भंते ! सेवं भंते ! ति ॥२४॥ अट्रमसयस्स पढमो उद्देसो सम्मत्तो ॥८-१॥ छाया-एतेषां खलु भदन्त ! पुद्गलानां प्रयोगपरिणतानां, मिश्रपरिणताना, विसासापरिणतानां च, कतरे कतरेभ्यो यावत् - विशेषाधिकावा ? गौतम वृत्तस स्थान, त्र्यस्रसंस्थान, सलचतुरस्त्रस स्थान और आयतस स्थान परिणत भी होते हैं ॥ २३ ॥ प्रयोगादि परिणतपुद्गल द्रव्यकी अल्पबहुत्ववक्तव्यता 'एएसि णं भंते ! पोग्गलाणं पओगपरिणयाणं' इन्यादि० सूत्रार्थ-(एएसि णं भंते ! पोग्गलाणं पओगपरिणयाणं मीसापरिणयाणं, . वीससापरिणयाणं य कयरे कयरेहितो जाव विसेसाहिया वा) हे भदन्त ! प्रयोगपरिणत, लिश्रपरिणत और विस्त्रसापरिणत पुद्गलों में कौनसे पुद्गल किनपुद्गलों की अपेक्षा यावत् विशेषाधिक हैं ? (गोयमा) અસંખ્યાત અથવા અન ત દ્રવ્ય પરિમંડલ સસ્થાન પરિણત હોય છે યાવત-વૃત્તસ સ્થાન, ચશ્વસ સ્થાન, ચતુરસ્કસ સ્થાન અને આયતસ સ્થાન પરિણત પણ હોય છે – | સૂ ૨૩છે પ્રાગાદિ પરિણત પુદ્ગલ દ્રવ્યની અલ્પ બદુત્વ વિષયક વ્યકતવ્યતા 'एएसिणं भंते पोग्गलाणं पओगपरिणयाणं इत्यादि'. सूत्रा- एएसिणं भंते पोग्गलाणं पओगपरिणयाणं, मीसा परिणयाणं, वीससा परिणयाणं य कयरे कयरे हितो जाव विसेसाहि या वा महन्त, પ્રોગપરિણત, મિશ્રપરિણત વિભ્રસાપરિણત પુગમાં કયા પગલે કયા પગલોની अपेक्षा यावत् विशषाधि४ छ ? 'गोयमा' हे गौतम । 'सव्वत्थोवा पोग्गला
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy