________________
(
प्रमेयचन्द्रिका टीका श. ८ उ. १. १३ सूक्ष्मपृथ्वी कायस्वरूपनिरूपणम् १५९ द्रव्यं वचःप्रयोगपरिणतं तत् किं सत्यवचःप्रयोगपरिणतं भवति, मृषाचच:प्रयोगपरिणतं भवति ? एवं जहा मणप्पओगपरिणएण, तहा वयप्पओगपरिणएण वि' एवं यथा मनःप्रयोगपरिणतेन तथा वचःप्रयोगपरिणतेनापि यथामनःप्रयोगपरिणते नालापका उक्ताः तथा वचःप्रयोगपरिणतेनापि आलापकाः षड् वक्तव्या इत्यर्थः ‘जात्र असमारंभवयप्पओगपरिणएण वा' यावत् - वचःप्रयोगपरिणत द्रव्यं सत्यवचः प्रयोगपरिणतं वा भवति, मृपात्रचः प्रयोगपरिणत वा भवति, सत्यमृषावचःप्रयोगपरिणतं वा भवति, असत्यामृपावचःप्रयोगपरिणत वा भवति, एवम् आरंभवचःप्रयोगपरिणतं वा भवति, अनारंभवचः प्रयोगपरिणत वा भवति, संरम्भवचःप्रयोगपरिणत वा भवति, असंरम्भवचः प्रयोगपरिणत ना भवति, समारम्भवचःप्रयोगपरिणत' वा भवति, असमारम्भवचः प्रयोगपरिणत वा प्रयोगपरिणत होता है, वह क्या सत्यवचनप्रयोगपरिणत होता है, या मृषावचःप्रयोग परिणत होता है ? उत्तर में प्रभु कहते हैं 'एवं जहा मणओगपरिणए तहा वयप्पओगपरिगए वि' हे गौतम ! जिसप्रकार मन प्रयोग परिणतका कथन किया गया है, उसी प्रकारका वचन प्रयोगपरिणतका भी कहदेना चाहिये । तात्पर्य कहने का यह है कि जिस प्रकार से ६ आलापक मनः प्रयोगपरिणतके साथ कहे हैं उसी प्रकार से ६ आलापक वचःप्रयोगपरिणतके साथ भी कहना चाहिये । 'जाव असमारंभ वयप्पओगपरिणए वा' यावत् ( वचः प्रयोगपरिणत द्रव्य सत्यवचनप्रयोगपरिणत होता है, या मृषावचनप्रयोगपरिणत होता है, सत्यमृषावचः प्रयोगपरिणत होता है, असत्यामृषावचः प्रयोगपरिणत होता है । इसी तरह से वह आरंभवचःप्रयोगपरिणत होता है । संरंभवच प्रयोगपरिणत होता है असंरंभवचः प्रयोगपरिणत होता है, तथा
,
उत्तर - एवं जहा मणप्पओगपरिणए तहा वयप्पओगपरिणए वि' हे गौतम! જેવી રીતે મનઃપ્રયાગપરિણત દ્રવ્યની સાથે છ આલાપક કહેવામાં આવ્યા છે, એજ प्रभा वयनप्रयोगयरिगुत द्रव्यनी साथै पशु छ खासायो, उहेवा लेहये 'जाव असमारंभवयप्पओगपरिणएण वा એટલે કે વચનપ્રયાગપરિણત દ્રવ્ય સત્યવચન પ્રયાગપરિણત પણ હાય છે, મૃષાવચનપ્રયાગપરિણૢત પણ હેાય છે, સત્યમૃષાવચનપ્રયાગપણિત પણ હોય છે, અસત્યામૃષાવચનપ્રયાણ પરિણત પણ હોય છે એજ પ્રમાણે તે આર ભવચ:પ્રયાગપણિત પણ હોય છે, અનાર ભવચઃપ્રયાગપરિણત પણ હાય છે, સ ૨ ભ વચ પ્રયોગપરિણત પણ હેાય છે, અસ૨ભવચઃપ્રયાગપરિણત પણ હોય છે, સમારભવથઃ પ્રયાગપરિણત પણ હોય છે અને અસમારભવચ પ્રયાગપરિણત પણ હાય છે