________________
६८०
___ . भगवतीसूत्रे पञ्चवर्णानां दश विकल्पाः | द्वयोर्गन्धयोरेको विकल्पः अष्टस्पर्शानों चत्वारो यथा
१ सुरभिगंधं-दुरभिगन्ध- | विकल्पा यथा१ कालं नीलत्वेन परिण- त्वेन,अथवा-दुरभिगन्धं १ गुरु लघुत्वेन परिणमयति
सुरभिगन्धत्वेन परि- मयति २ कालं-लोहितत्वेन ,, णमयति
२ शीतम्-उष्णत्वेन , ३ कालं-हारिद्रत्वेन ,,
पञ्चरसानां दश विकल्पा ३ स्निग्धं-रूक्षत्वेन ,, ४ कालं-शुक्लत्वेन , ___ यथा
४ कर्कशं-मृदुत्वेन , ५ नीलं-लोहितत्वेन ,
१ तिक्तं-कटुत्वेन परिण- मामिल
मयति ६ नीलं-हारिद्रत्वेन ,
चत्वार एवं विकल्पा ७ नीलं शुक्लत्वेन ,
२ तिक्तं-कषायत्वेन , भवन्ति ८ लोहित-हारिद्रत्वेन ,,
३ तिक्तम्-अम्लत्वेन ,, ४ चत्वारो विकल्पा ९ लोहित शुक्लत्वेन ,
४ तिक्तं-मधुरत्वेन , विकुर्वणायाम् १० हारिद्र-शुक्लत्वेन ,,
५ कटु-कपायत्वेन , १ एकवर्णम्-एकरूपं ६ कटु-अम्लत्वेन , विकुर्वति ७ कटु-मधुरत्वेन ,
२ एकवर्णम्-अनेकरूपम् ८ कषायम्-अम्लत्वेन ,,
विकुर्वति ९ कषायं-मधुरत्वेन ,
३ अनेकवर्णम्-एकरूपम् १० अम्लं मधुरत्वेन ,
विकुर्वति ४ अनेकवर्णम्-अनेकरूपम्
विकुर्वति सर्वे मिलित्वा एकोनत्रिंशत्विकल्पाः २९।