________________
, ममेयचन्द्रिकाटीका श. ७ उ. ३ सू. ५ वेदना निर्जरास्वरूपनिरूपणम् ४५५ वेदनानिर्जरावक्तव्यता
सलेश्यजीवाधिकारात् तस्य वेदनात्वेन वेदनावक्तव्यतामाह-' से नूणं भंते !' इत्यादि ।
मूलम् - से नूणं भंते ! जा वेयणा सा निज्जरा, जा निज्जरा सा वेयणा ? गोयमा ! णो इट्टे समट्ठे । से केणटुणं भंते ! एवं बुच्चइ-जा वेयणा न सा निजरा, जा णिज्जरा न सावेयणा ? गोयमा ! कम्मवेयणा; णो कम्मणिजरा, से तेणद्वेणं गोयमा ! जाव न सा वेयणा | नेरइयाणं भंते! जा वेयणा सा निज्जरा, जा णिज्जरा सा वेणा ? गोयमा ! णो इणट्ठे समट्टे । से केणं भंते ! एवं बुच्चइ - नेरइयाणं जा वेयणा न सा णिजरा, जाणिज्जरा, न सा वेणा ? गोयमा ! नेरइयाणं कम्मवेयणा, णो कम्मनिज्जरा, से तेण ेणं गोयमा ! जाव-न सा वेयणा । एवं जाव - वेमाणियाणं । से णूणं भंते ! जं वेदेंसु तं निज्जरिंसु, जं निज्जरिंसु तं वेदसु ? णो इणट्टे समहे, से केणटुणं भंते ! एवं बच्चइ - जं वेदसु णो तं निज्जरेंसु, जं निजरेंसु णो तं वेदे सु ? गोयमा ! कम्मं वेदे सु, णो कम्मं णिज्जरे सु, से तेण - ट्टेणं गोयमा ! जाव णो तं वेदे सु ! नेरइयाणं भंते ! जं वेदे - सुतं णिज्जरेंसु ! एवं नेरइया वि, एवं जाव - वेमाणिया । सेणूणं भंते ! जं वेदेति, तं निज्जरे ति जं णिज्जरे ति तं वेदेति ? गोयमा ! णो इट्टे समट्टे । से केणट्टेणं भंते! एवं बच्च जाव णो तं वेदेति ? गोयमा ! कम्मं वेदेति णो कम्मं णिज्ज