________________
प्रमेयचन्द्रिका टीका श. ६ उ.८ सू. १ पृथ्वीस्वरूपनिरूपणम्
११३
५
तमस्काय प्रभावात् सद्भावो बोध्यः । ' एवंवंभलो एवि एवं सनत्कुमारमाहेन्द्रवदेव ब्रह्मलोकेऽपि गेहादिप्ररूपणं यथायोग्यं कर्तव्यम्, 'एवं बंभलोगस्स उबरं सव्वेहिं देवो पकरेइ ' एवं ब्रह्मलोकवदेव ब्रह्मलोकस्य उपरि ऊर्ध्वम् यावत् - अच्युत देवको कपर्यन्तं सर्वत्र गेहादिप्ररूपणं यथायोग्यं कर्तव्यम् । मेघानां संस्वेदनादिकं च देव एव एकः प्रकरोति, न असुरः, नापि नागकुमारः । अच्युतलोकादूर्ध्वं तु देवस्यापि गमनं न संभवतीति अच्युतादूर्ध्वं देवकृतवलाहक संस्वेदनादिकमपि न वक्तव्यम् 1 पुच्छियन्त्रोम बायरे आउकाए, बायरे अगणिकाए, बायरे वणस्सइकाए. अण्णं तंचेव' सर्वत्रैव प्रष्टव्यश्च वादरः अष्कायः, कायका सद्भाव प्रतीत होता है। क्योंकि यहां पर तमस्काय के प्रभाव से इन दोनोंके सद्भाव में कोई बाधा नहीं है । 'एवं वंभलोए वि' सनत्कुमार एवं माहेन्द्रकी तरह से ही ब्रह्मलोक में भी गेहादिककी प्ररूपणा यथायोग्य कर लेनी चाहिये । ' एवं बंभलोगस्स उवरिं सव्वे हिं देवो पकरेs' ब्रह्मलोक की तरह से ही ब्रह्मलोक के ऊपर यावत् अच्युत देवलोक तक सर्वत्र गेहादिककी प्ररूपणा यथायोग्य कर लेनी चाहिये - तात्पर्य कहने का यह है कि मेघोंका संस्वेदन आदि कार्य सनत्कुमार और माहेन्द्र देवलोककी तरह अच्युत देवलोक तक देव द्वारा ही किया जाता है । असुरकुमार और नागकुमार द्वारा नहीं । तथा अच्युतदेवलोक से ऊपर तो देवका भी गमन नहीं होता है अतः अच्युत देवलोकके बाद देवकृत बलाहक का संस्वेदन आदि नहीं कहा गया है । 'पुच्छियव्वो य बायरे आउकाए, बायरे अगणिकाए, बायरे वणस्सइकाए अणंतंचेव' बादर अप्काय बादर अग्नि
દેવલેાકામા પણુ ખાદર અપકાય અને ખાદર વનસ્પતિકાયના સદ્ભાવ હાય છે, કારણુ કે તે બન્ને દેવલાકામાં તમસ્કાયના પ્રભાવથી તે ખન્નેના સદ્ભાવમાં કોઇ પણ ખાધા (भुडेसी) नथी ' एवं वंभलोए वि' सनत्कुमार ने माहेन्द्र अपना लेवीन गृह माधि४नी अश्या प्राय सभवी ' एवं वंभलोगस्स उवरिं सव्वेहिं देवो करेइ' अपना विषयभां गृडाहिनी देवी अपाया उरी छे, शेवी ४ પ્રરૂપણા ાલેાકની ઉપરનાં અશ્રુત પન્તના કપેાના વિષયમા સમજવી. જેમ સનત્યુમાર અને માહેન્દ્ર દેવલેાકેામાં મેઘાનુ સર્વેદન આદિ કાય દેવ દ્વારા જ કરાચ છે, એવી રીતે અચ્યુત પર્યન્તના દેવલાકામાં પણ તે કા` દેવ દ્વારા જ કરાય છે એમ સમજવું, અસુરકુમાર અને નાગકુમાર દ્વારા તે કાય થતું નથી. અચ્યુત દેવલે।કથી ઉપરના સ્થાનમાં તે દેવનુ પણ ગમન થતુ નથી, તે કારણે અચ્યુત દેવલાકથી ઉપરના સ્થાનામા દેવકૃત મેઘાના સંસ્વેદન આદિનુ કથન કરી શકાતુ નથી