________________
प्रन्द्रिका टी० श० ६ उ० ४ सू० १ जीवस्य सप्रदेशाप्रदेशनिरूपणम् ९०
सपएसा वा १, अपएसा वा २, एसे य, अपएसा य ४, अहत्रा अपएसाय ६' सप्रदेशा वा १,
-
च्चयजीवपदवत्, एकेन्द्रियपृथिव्यादिपञ्चकपदं च वर्जयित्वा षड्भङ्गाः एवं वक्ष्यमाणप्रकारेण भणितव्याः वक्तव्याः जीवपदे, एकेन्द्रियपदे च ' सपएसा य अपएसा य '' सप्रदेशाश्व अप्रदेशाश्च इत्येवंरूप एको भङ्गो वोध्यः, वहून विग्रहगत्यापन्नानां सप्रदेशानाम् अप्रदेशानां च सद्भावात् । अथ तानेव पड्भङ्गानाहअहवा सपएसे य अपएसे य ३, अहवा सपसपएसा य अपए से य ५ अहवा सपएसा य, अप्रदेशा वा २, अथवा सप्रदेशच अप्रदेशश्च ३ अथवा सप्रदेश प्रदेशाच ४, अथवा सप्रदेशाथ अप्रदेशश्च ५ अथवा सप्रदेशाश्च अप्रदेशाश्च६ अनाहारका जीवा भवन्ति । आद्यौ तत्र द्वौ बहुवचनान्तौ तृतीयश्चैक भाणियव्वा ) अनाहारक जीवों के छहभंग, जीवपद को और एकेन्द्रिय पृथिवी आदिकों के पांच पदों को छोड़कर के इस प्रकार से कहते हैंजीवपद में और एकेन्द्रियपद में 'सपएसा य अपएसा य' 'सप्रदेशाः ' और 'अप्रदेशा:' ऐसा एक ही भंग होता है-क्यों कि वहां पर विग्रहगति में रहे हुए अनेक जीव द्वितीयादि समय वाले होने के कारण सप्रदेश होते हैं अनेक जीव प्रथम समय वर्ती होने के कारण अप्रदेश होते हैं । अल्पतर नैरयिकों का अल्पतर भवनपतियों का तथा अल्पतर दो इन्द्रिय आदिकों का उत्पाद होता है सो इनमें एक दो आदि अनाहारक होते हैं - इसी कारण यहाँ छह भंग हैं - वे छह भंग इस प्रकार से हैं-" सपएसा वा १, अपएसा वा २, अहवा-सपए से य, अपएसे य ३, अहवापसे य, अपसा य ४, अहवा-सपएसा य अपएसे य ५, अहवाभाणियव्वा " व पहने रखने मेडेन्द्रिय पृथ्वीाय आदि पांच पहने ઇંડીને બાકીના અનાહારકાના એ ભગ (વિકલ્પ ) થાય છે, જીવપદમાં અને એકેન્દ્રિય પદમાં “ सपना य अपएसा य " " सप्रदेश या होय छे भने અપ્રદેશ પણ હાય છે ” એને એક જ ભંગ થાય છે, કારણ કે ત્યાં વિગ્રહ ગતિમાં રહેલા જીવેા દ્વિતીય આદિ સમયવાળા હેાવાને કારણે સપ્રદેશ હાય છે, અને અનેક જીવ પ્રથમ સમયમાં વર્તમાન હાવાને લીધે અમદેશ હાય છે. અલ્પતર ભત્રનપતિઓના તથા દ્વીન્દ્રિય આદિ કાના ઉત્પાદ થાય છે, તેથી તેએમાં એક, બે આદિ અનાહારક હૈાય છે. તે કારણે અહીં નીચે પ્રમાણે છ लौंग ( विकल्प थाय छे - ( १ ) सपएसा वा, (२) अपएसा वा (३) अहवा-सपए से
अपएसे य, (४) अवा-सपएसे य अपएसा य, (५) अहवा-सपएघा य अपएसे य, (६) अहवा - परसा य अपएसीय " मा छ लगभांथी पहेलो ने બીજો ભંગ મહુવચનાન્ત છે, અને ત્રીજો, એક વચનાળા છે. ચેથી અને
F