________________
प्रमेयचन्द्रिका टीका श०६ ९० ४ २० १ जीवस्य सप्रदेशाप्रदेशनिरूपणम् ९५९ अप्रदेशो भवति, तत्र द्वयादिसमयोत्पन्नो नैरयिका सप्रदेशः, प्रथमसमयोत्पन्नस्तु अप्रदेशो भवतीति भावः । एवम् नैरयिकरदेव यावत्-सिद्धः कदाचित् सपदेशः, कदाचित्र अपदेशो भवति । यावत्करणात्-असुरकुमारादिभवनपतिदशक १०. पृथिवीकायादिस्थावरपञ्चक५-विकलेन्द्रियत्रिक३ - तिर्यपञ्चेन्द्रिय१-मनुष्य १ -व्यन्तर१-ज्योतिषिक१-चैमानिकरूपाणां त्रयोविंशति दण्डकानां संग्रहः । अथ तदेव पुनस्तथैव बहुत्वेन निरूपयितुमाह-'जीवाणं भंते ! कालादेसेणं कि सपएमा ? अपएसा ? ' गौतमः पृच्छति-हे भदन्त ! जीवाः खलु कालादेशेन कालापेक्षया कि सपदेशाः भवन्ति ? अथवा अपदेशाः ? भवन्ति ? भगवानाह'गोयमा ! नियमा सपरसा' हे गौतम ! जीवाः सर्वे नियमात् कालापेक्षया ही समय हुआ है वह नारक जीव काल की अपेक्षा अप्रदेश है और वही नारक जीव जब द्वितीयादि समयों में वर्तता रहना है तो कालकी अपेक्षा वही सप्रदेश। ( एवं जाव सिद्धे) नारक की तरह ही यावत् सिद्ध कदाचित् सप्रदेश और कदाचित् अप्रदेश हैं ऐसा जानना चाहिये यहां यावत् पद से "असुरकुमार आदि भवनपति १०, का पृथिवी कादिक पांच स्थावरों को विकलेन्द्रियत्रिक का,तिर्यक पञ्चेन्द्रिय १, मनुप्य १, ज्योतिषिक १ और वैमानिक १ इन का" इस तरह २३ दण्डकों का संग्रह हुआ है। (जीवा णं भते ! कालादेसेणं किं सपएसा? अपएसा ?) अब गौतम इन सूत्र द्वारा प्रभु से ऐसा पूछ रहे हैं कि हे भदन्त ! जीवकाल की अपेक्षा क्या सप्रदेश हैं ? या अप्रदेश हैं इसके उत्तर में प्रभु गौतम से कहते हैं कि (गोयमा) हे गौतम ! (नियमा सपएसा) समुच्चय-समस्त जीव नियम से काल की अपेक्षा सप्रदेश हैं, થયે છે તે નરક જીવ કાળની અપેક્ષાએ પ્રદેશ રહિત છે, પણ જ્યારે, એજ નારક જીવને ઉત્પન્ન થયાને બે, ત્રણ આદિ સમયે વ્યતીત થઈ જાય છે, त्यारे ते जी अपेक्षा प्रदेशयुत ४ाय छे. (एवं जाव सिद्धे) ना२४ જીવની જેમ જ સિદ્ધ પર્યન્તના જીવ પણ કયારેક અપ્રદેશ હોય છે. અહીં 'जाब' (पर्यन्त) ५४थी असुर अभार माहिमवनपतिना इस, पृथ्वी४ि આદિ સ્થાવરોના પાંચ, વિકસેન્દ્રિયના ત્રણ (શ્રીન્દ્રિય, ત્રીન્દ્રિય અને ચતુરિન્દ્રિય એ ત્રણ) પંચેન્દ્રિય તિર્યંચનું એક, મનુષ્યનું એક, જ્યોતિષિકનું એક અને વૈમાનિકે એક એમ ૨૨ દંડકોને ગ્રહણ કરવામાં આવ્યા છે. આ સિવાયના નારક અને સિદ્ધ એ બે દંડકની વાત તે ઉપર કહેવામાં આવી છે.
।