________________
प्रमेयचन्द्रिका टीका श०६ उ० ४ चतुर्थोद्देश कविषयविवरणम्
1
कालापेक्षया सामान्यजीव समुच्चयवत् भङ्गद्वयं भङ्गत्रयं च । नोभवसिद्धिक-नो अभत्रसिद्धिकानां भङ्गत्रयम् । संज्ञिनाम् असंज्ञिनां च कालापेक्षया भङ्गत्रयम् । नैरयिक - देव - मनुष्याणाम् असंज्ञिनां भङ्गषट्कम् । नोस ज्ञि - नोअसं ज्ञिनां भङ्गत्रिकम् । औधिकजीववत् लेश्यावताम् एको भङ्गः, ततः कृष्णलेश्या - नीललेश्याकापोतलेश्या - तेजोलेश्या - पद्मलेश्या - शुक्ललेश्या - ऽलेश्यैः सम्यग्दृष्टि - मिथ्यादृष्टि - सम्यग् मिथ्यादृष्टिभिः संयता- संयत- संयतासंयत-नोसंयत नोअसंयतनोस यतासंयत, सकपायि - क्रोधकषायि - मानकषायि - लोभकषाय्यकपा
"
२४९
जीवों, अभवसिद्धिक जीवों के काल की अपेक्षा से सामान्य जीव की तरह दो भंग और तीन भंग, नो भवसिद्धिक नो अभवसिद्धिक जीवों के तीन भंग, संज्ञि जीवों के और असंज्ञी जीवों के काल की अपेक्षा से तीन भंग, नारक, देव, मनुष्य और असंज्ञी जीव इनके ६ भंग, नो संज्ञी नो असंज्ञी इनके तीन भङ्ग होते हैं ऐसा कथन, सामन्य जीव को तरह लेश्यावाले जीवों के एक भङ्ग होता है ऐसा विचार, बाद मेंकृष्णलेश्या, वाले नीललेश्यावाले, कापोतलेश्यावाले, तेजोलेश्याचा ले पद्मलेश्यावाले, शुक्ललेश्यावाले जीवों के साथ तथा इन लेश्याओं से रहित जीवों के साथ, सम्यग्दृष्टि मिथ्यादृष्टि, सम्यगृमिध्यादृष्टि, संयत, असंयत, संयतासंयत, नोसंयत नोअसंयत नोसंयतासंयत जीवों के साथ, कषायसहित - क्रोधसहित, मानकषायसहित, मायाकषायसहित, लोभकषायसहित जीवों के साथ तथा कषायरहित जीवों के
જીવાના કાળની અપેક્ષાએ સામાન્ય જીવાની જેમ એ લંગ અને ત્રણ ભંગ, ના ભવસિદ્ધિક અને ના અભવસિદ્ધિક જીવેાના ત્રણ ભાગ, સન્ની થવાના તથા અસજ્ઞી જવાના કાળની અપેક્ષાએ ત્રણ ભ’ગ, નારક, દેવ, મનુષ્ય અને સન્ની જીવેાના ૬ ભંગ, અને ના સન્ની અને ના અસની જીવાના કાળની અપેક્ષાએ ત્રણ ભંગ થાય છે એવું કથન,
સામાન્ય જીવની જેમ લેફ્સાવાળા જીવાના એક ભંગ થાય છે એવું अथन, दृष्ट्णु वेश्यावाजा, नीस बेश्यावाजा, अयोत लेश्यावाजा, तेले बेश्या - વાળા, પદ્મ લેશ્યાવાળા અને શુકલ લેશ્યાવાળા જીવાની સાથે તથા તે લેફ્સા श्रथी रहित लवोनी साथै, तथा सभ्यगृदृष्टि, मिथ्यादृष्टि, सम्यग् मिथ्यादृष्टि, संथत, असंयत, संयतासंयत, मी संयत, नो असंयत भने नी सयतासंयंत लवोनी साथै, उषाययुक्त ( शेष, भान, भाया, सोलथी युक्त ) भवानी