________________
प्रमैयन्द्रिका टी० श० ६ उ० ३ सू० ६ कर्मस्थितिनिरूपणम् ९३३
अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा ? गोयमा ! सव्वत्थोवा जीवा पुरिसवेयगा, इथिवेयगा संखेजगुणा, अदेयगा अणंतगुणा, नपुंसगवेयगा अणंतगुणा, एएसि सम्वसि पयाणं अप्प-बहुगाइं उच्चारेयन्त्राई, जाव-सव्वस्थोवा जावा अचरिमा, चरिमा अणंतगुणा, सेवं भंते ! सेवं भंते ! ति ॥ सू० ६ ॥
॥छट्टसए तइओ उदेसो समत्तो ॥६-३॥ छाया-एतेषां खलु भदन्त ! जीवानां स्त्रीवेदकानाम् , पुरुषवेदकानाम् , नपुंसमवेदकानाम् , अवेदकानां च कतरे कतरेभ्यः अल्पा वा, वहुका वा तुल्या वा, विशेषाधिका वा ? गौतम ! सर्वस्वोकाः जीवाः पुरुपवेदकाः, स्त्रीवेदकाः
वेदचाले जीवों के अल्प-बहुत्य का कथन 'एएसिणं भले ! इत्यादि।
सूत्रार्थ-(एएसिणं भंते! जीवाणं इत्थीवेयगाण, पुरिवेयगाणं, नपुंसगवेयगाणं, अवेयगाण य फयरे कयरहितो अप्पा वा, पाहुया वा तुल्ला वा विसेलाहिया वा) हे भदन्त ! स्त्रीवेदक, पुरुषवेदक, नपुंसकवे. दक और अवेदक इन सब में कौन २ जीव किन २ जीवों की अपेक्षा से अल्प हैं ? कौन २ जीव किन २ जीवों की अपेक्षा से बहुत हैं ? कौन २ जीव किन २ जीवों की अपेक्षा समान हैं ? और कौन २ जीव किन २ जीवों की अपेक्षा विशेषाधिक हैं ? (गोयमा ? सव्वत्यो
વેદવાળા ઓની અલ્પતા અને બહુતાનું નિરૂપણ– " ए ए सिणं भंते !" त्याह
सूत्रा-(ए ए सिणं भंते ! जीवाणं इत्थीवेयगाणं, पुरिसवेयगाण, नपुं. सगवेयगाणं, अवेयगाण य कयरे कयरेहिं तो अप्पा वा, पहुया वा, तुल्टो वा, विसेसाहिया वा १) महन्त ! स्त्री ४, ५३५ वह, नपुस वह सने
વેદક જીવમાંથી કયા કયા છો કયા કયા જી કરતાં અલ્પ છે? કયા કયા છે કયા કયા જ કરતાં અધિક છે ? કયા કયા છો કયા કયા જીવોની અપેક્ષાએ સમાન છે? અને કયા કયા છે કયા કયા કરતાં વિશેષાધિક छ १ (गोयमा ! सव्वत्थोवा जीवा पुरिसवेयगा, इथिवेयगा संखेजगुणा, अवेयगा