________________
___ भगवतीस्त्र अट्ठसवि भयणाए ' हे गौतम ! अष्टस्वपि कर्मप्रकृतिषु भजनया बन्धो भवति, तथाहि-अष्टावपि कर्मप्रकृतीः ज्ञानावरणीयादिपकृतीः, साकारोपयुक्त अनाकारोपयुक्तो वा भजनया-कदाचिद् वध्नाति, कदाचिन्न बध्नाति, साकारऽनाकारों सयोगानाम् अयोगानां च उपयोगौ स्याताम् , तत्रोपयोगदयेऽपि स योगा ज्ञानावरणादिकर्मप्रकृतीः यथायथं वध्नन्ति, अयोगास्तु न बध्नन्ति, अतो 'भजनया' इत्युक्तम् । ___अथ आहारकविषयकवंधद्वारमाश्रित्य गौतमः पृच्छति-'णाणावरणिज्ज णं भंते ! कम्मं कि आहारए बंधइ ? ' हे भदन्त ! ज्ञानावरणीयं कर्म किम् आहारको वध्नाति ? ' अाहारए बंध' किम् अनाहारको वध्नाति ? भगवानाह'गोयमा ! दोवि भयणाए ' हे गौतम ! द्वौ अपि आहारकः, अनाहारकश्च भन(अट्ठस्सु वि भयणाए) आठों भी कर्मप्रकृतियों के विषय में यहां भजना से बंध करना कहा गया है-इस विषय में खुलाशा इस प्रकार से हैसयोग और अयोग इन दोनों के साकार और अनाकार दोनों प्रकार का उपयोग होता है। सयोग अर्थात् योगसहित जीव इन दोनों भी उपयोगों में ज्ञानावरणीय आदि कर्मप्रकृतियों का यथायोग्य बंध करते हैं । और जो योग से रहित जीव हैं वे इन ज्ञानावरणीय आदि कर्मप्रकृतियों का बंध नहीं करते हैं। ___ अब आहारविषयकरंधकद्वार को आश्रित करके गौतमप्रभुसे पूछते हैं कि (णाणावरणिज्ज णं भंते ! कम्मं किं आहारए बंधइ ? ) हेभदन्त । ज्ञानोवरणीय कर्म क्या आहारक जीव बांधते हैं या (अणाहारए बंधइ) अनाहारक जीव वांधते हैं ? इसका उत्तर देते हुए प्रभु गौतम से कहते . उत्तर-(गोयमा ! असु वि भयणाए) गौतम ! त भन्न प्राना જીવે આઠે કર્મોને બંધ વિકલ્પ કરે છે–કયારેક કરે છે અને ક્યારેક કરતા નથી આ વિષયમાં નીચે પ્રમાણે સ્પષ્ટીકરણ કરી શકાય-સાગ અને અયોગ એ બનેના સાકાર અને અનાકાર એ બન્ને પ્રકારને ઉપયોગ હોય છે. સગ જીવ એટલે કે ગયુક્ત જીવ એ મને ઉપયોગમાં જ્ઞાનાવરણીય આદિ આઠે કર્મ પ્રકૃતિને યથાગ્ય બંધ કરે છે, પણ જે જીવ યોગથી રહિત હોય છે, તેઓ જ્ઞાનાવરણીય આદિ કમ પ્રકૃતિને બંધ કરતા નથી. - હવે આહારક દ્વારને અનુલક્ષીને ગૌતમ સ્વામી મહાવીર પ્રભુને એ प्रश्न पूछे छे -णाणारणिज्जणं भंते ! कम्मं कि अहारए बधइ ? अणाहारए बधइ १) 3 Rana ! ज्ञानापरणीय भ शुभाडा२४ मांधे छ ? કે અનાહારક જીવ બાંધે છે ?