________________
८७३
प्रमेयचन्द्रिका टीका श०६ ३० ३ सू० ४ कर्मस्थितिनिरूपणम् ८७३ मोहनीयकर्मणो जघन्येन अन्तर्मुहूर्त वन्धस्थितिः, उत्कर्पण सप्ततिसागरोपमकोटीकोटयः 'सत्त य बाससहल्साणि अबाहा' सप्त च वर्षसहस्राणि अवाधा मोहनीयकर्मबन्धोदयान्तकालः, 'अगहूणिया कम्मछिई-कम्मनिसेओ' अवाधो निका अबाधया सप्त सहस्त्रवपल्ल्या अनिका न्यूना कर्मस्थितिः सप्तसहस्त्रवर्षन्यूनः सप्ततिसागरोपमकोटीकोटीमानलक्षणो मोहनीयकर्मावस्थानकाला निषेको भवति । आउगं जहणणेणं अंतोमुहत्तं, उक्कोसेणं तेत्तीसं सागरोवमाणि' आयुकम् आयुष्यकर्मणो जघन्येन अन्तर्मुहूर्तम् , उत्कर्षेण त्रयस्त्रिंशत् सागरोपमाणि 'पुनकोडितिभागो अबाहा, अवाहूणिया कम्मट्टिई-कम्मनिसेओ' पूर्वकोटीत्रिभागः पूर्वकोटीयतृतीयभागः अवाधाकालः, अबाधोनिका-अबाधाकालेन न्यूना त्रयसिंशत्सागरोपमाणि कर्मस्थितिः आयुष्यकावस्थानकालः कर्मनिषेको गवति । पूर्वकोटिनिभागस्य संख्यामानमत्रेव सूत्रे पूर्वमवाधाकालप्रकरणे प्रदर्शितमेवेति अंतोमुहुस, उक्कोलेणं सत्तरिसागरोवमकोडाकोडीओ) मोहलीय कम की जघन्य बंधस्थिति अन्तष्ठत की है उस्कृष्ट बंधस्थिति ७० सत्तर कोडाकोडी सागरोपम की है, इसका अबाधाकाल ७००० हजार वर्ष का है अत्कृष्टस्थिति में अबाधा काल को घटाने पर जो स्थिति बचे वह मोहनीय का अवस्थानकाल रूप कर्मनिषककाल है। (आउगं जहण्णेणं अंतोहत्तं उछोलेणं तेत्तीस सागरोषमाणि) आयुकर्म की जघन्यस्थिति अन्तर्मुहर्त की है और उत्कृष्ट रिथति ३३ सागरोपम की है (पुन्चकोडि ति भागो अवाही) पूर्व कोटि के विभागप्रमाण अबाधाकाल है (अबाहूणिया कम्महिई-कम्पनिलेओ) अबाधाकाल से हीन जो कर्मस्थिति है वह इस कर्म को निषेक काल है। पूर्वकोटि के विभाग की संख्या का प्रमाण पहिले अधाधकाल के प्रकरण में दिखा ही दिया है (नामउकोसेणं सत्तरिसागरोवमकोडाकोडीओ) मानीय भनी धन्य धस्थिति અત્તમુહૂર્તની અને ઉત્કૃષ્ટ બંધસ્થિતિ ૭૦ કેડીકેડી સાગરોપમની છે. તેને આબાધકાળ ૭૦૦૦ વર્ષ છે. ઉત્કૃષ્ટ સ્થિતિમાંથી અખાધાકાળને બાદ કરવાથી જેટલે કાળ બાકી રહે તેટલો મોહનીય કર્મને કર્મનિષેક કાળ (કર્મ यहाण) अमवा (आउग जहण्णेणं अंतोमुहुत्त, उक्कोसेणं वेत्तीस सागरोवमाणि) આયુકર્મની જઘન્ય સ્થિતિ અન્તમુહૂતની છે અને ઉત્કૃષ્ટ રિથતિ ૩૩ સાગशपमनी छ. (पुवकोडि तिभागो अबाहा) तेनी माघ पूटिना alon मा प्रभाय छे. ( अबाहूणिया कम्मदिई-फम्मनिसेओ) साधा સિવાયની જે કર્મસ્થિતિ છે, તે આ કર્મને નિષેક કાળ સમજ. પૂવકેટિના ત્રીજા ભાગનું પ્રમાણ આ સૂત્રમાં જ અબાધાકાળનું વર્ણન કરતી વખતે આપી भ ११०