________________
-
प्रमैयचन्द्रिका टी० श० ६ उ० ३ सू० ४ कम स्थितिनिरूपणम ८१ काला त्रिंशत्सागरोपमकोटीकोटीप्रमाणश्च वाधाकाला, एतद्वयस्यापि अवाधावाधाकालस्य मिश्रणात्मकः कर्मस्थितिकालः, अवाधाकालार्जितो बाधाकलात्मकः कर्मनिषेककाल इत्याहुः । एवमन्यकर्मस्वपि अवाधाकालो विज्ञेयः, विशेषस्तु आयुपि त्रयस्त्रिंशत्सागरोपमाणि निषेककालः, पूर्वकोटीतृतीयभागश्च अबाधाकाल इति । स च पूर्वकोटिनिभागः, त्रयस्त्रिंशल्लक्ष त्रयस्त्रिंशत्सहस्त्रयस्त्रिं शदुत्तरत्रिशत (३३०००००, ३३०००, ३३३) पूर्वत्रयोविंशतिलक्ष-द्विप. चाशत्सहस्र ( २३०००००, ५२०००) वर्षकोटिपरिमितो भवति । ' एवं दरिसणावरणिज्जंपि' एवम् ज्ञानावरणीयकर्मवदेव दर्शनावरणीयमपि कर्मवोध्यम् । ' वेयणिज्नं जहण्णेणं दो समया, उक्कोसेणं जहा-गाणावरणिज्ज' अयाधाकाल और तीस ३० सागरोपम कोडाकोडी प्रमाण पाधाकाल, इन दोनों को मिला देने से जो प्रमाण निकलता है वह कर्मस्थितिकाल है तथा अबाधाकाल ले रहित जो बाधाकाल है वह कर्मनिषेक काल है। इसी तरह से दसरे कर्मों के विषय में भी अबाधाकाल जान लेना चाहिये-आयुकर्म में तेंतीस ३३ सागरोपल का निषेककाल है। तथा इस में जो अबाधाकाल है वह पूर्व कोटि का तृतीयभागप्रमाण है। पूर्वकोटि तृतीय भाग तेंतील ३३ लाख, तेंसीस ३३ हजार, तीनसौ तेंतीस, पूर्व और २३ तेवीस लाख, बावन ५२ हजार कोटि वर्षप्रमाण होता है । ( एवं दरिसणावरणिज्जं ) ज्ञानावरणीय कर्म की तरह दर्शना वरणीय कर्म को भी जानना चाहिये। (वेयणिझं जहण्णेणं दो समया उकोसेणं जहा णाणावरणिज्जं) वेदनीयकर्म की जघन्यस्थिति दी અને ત્રીસ સાગરોપમ કેડીકેડી પ્રમાણ બાધાકાળ, એ બન્નેને સરવાળે કરવાથી જે પ્રમાણ આવે છે તે કર્મસ્થિતિકાળ છે, તથા અબાધાકાળ સિવા ચને જે ખાધાકાળ છે, તે કર્મનિષેક કાળ છે.”
એજ પ્રમાણે બીજા કાને આખાધકાળ પણ સમજવું જોઈએ આયુ. કર્મને નિષેકકાળ (વેદનકાળ) ૩૩ સાગરેપમને કહ્યો છે, તથા તેને આબાધાકાળ પૂર્વકેટિના ત્રીજા ભાગ પ્રમાણ છે. પૂવકેટિને ત્રીજો ભાગ તેત્રીસ લાખ તેત્રીસ હજાર ત્રણસે તેત્રીસ (૩૩૩૩૩૩૩) પૂર્વ અને તેવીસ લાખ मापन २ ( २३५२०००) टिवर्ष प्रमाण छ.
(एवं दरिसणावरणिज्ज) शातावरणीय भनी स्थिति प्रमाणे १ ४शનાવરણીય કમરની પણ સ્થિતિ સમજવી.
(वेयणिज्जं जह्मणेणं दो समया, उफोसेणं जहा णाणावरणिज्ज) वहनीय भनी